________________
"नीमपुराधनार्जनाय घौ सुहृदौ चलितौ । धनमुपाय॑ पश्चात्स्वगृहं प्रति चेलतुस्त्वरितं, यतः- । | "प्राप्त विद्यार्थशिष्या (दा) णां, देशांतरनिवासिनाम् । क्रोशमात्रोऽपि जूनागः, शतयोजनवनवेत्" ॥१॥
ततस्तौ महानारत्वात्किंचिनं ग्रामाद्वहिन्यासीकृत्य गृहमागतो, यतः"न वित्तं दर्शयेत्प्राज्ञः, कस्यचित्स्वरूपमप्यहो । मुनेरपि यतस्तस्य, दर्शनाच्चलते मनः" ॥१॥ “यथामिषं जले मत्स्यै-नयते श्वापदैर्नुवि । आकाशे पक्षिनिश्चैव, तथा सर्वत्र वित्तवान्" ॥२॥ एकदा रहो रात्रौ पापबुधिना तत्र गत्वा धनं गृहीतं, कर्करेगर्ती पूरयित्वा स्वालय श्रागात् ।
श्रन्येधुर्धर्मबुद्धिः प्राह-"धनं विना सौदामि तेन धनमानीयते' पापधीः प्राह-गम्यते' ततो चावपि धनं लातुं गतौ, धनरिक्तं तत्स्थानं वीक्ष्य प्रथमं दांजिकः शिरस्ताम्यन्नाह–'त्वयैव धनं गृहीत'। धर्मबुद्धिः प्राह-त्वया गृहीतं, मायां कुर्वाणोऽसि त्वं, मया तु दंजवृत्तिः प्रत्याख्याताऽस्ति । एवं कौ विवदमानौ राजकुले गतौ, मिथो दषणानि प्रोचतुः। श्रधिकारितिः प्रोक्तं-दिव्यं क्रियतां तदा पापबुद्धिः प्राह- 'अहो न दृष्टो न्यायः सम्यग् नवनिः, नक्तं च-. "विवादेऽन्विष्यते न्याय-स्तदलावे च साक्षिणः । साक्ष्यन्नावे ततो दिव्यं, प्रवदंति मनीषिणः॥१॥ यदत्र विषये मे वनदेव्येव सादिष्यस्ति, सा च वक्ष्यति चौरं । ततस्तैरुक्तं-'सत्यमुक्तं त्वया, यतः"अंत्यजोऽपि यदा साक्षी, विवादे संप्रजायते । तत्र न विद्यते दिव्यं, किं पुनर्यत्र देवता"॥१॥ ततोऽधिकारिनिः प्रोक्तं-प्रातर्वनदेवता प्रेक्ष्यते । ततः पापबुझिना रात्री प्रबन्नं पिता शमीकोटरे
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org