________________
श्वर्यादिना सुखिनश्च, तत्कथं शुधन्यवहारस्यैव प्राधान्यं ? उच्यते-'अयं प्राकर्मकृतो विपाकविशेषो न त्वेतनवकर्मकृतः । कर्म च चतुर्धा, यदाङः श्रीधर्मघोषसूरिपादाः"पुमाणुबंधिपुलं, तहेव पावाणुबंधि पुमं च । पुमाणुवंधि पावं, पावं पावाणुवंधि तह” ॥१॥
अविराधितजिनधर्मस्य जरतस्येव पुण्यानुबंधि पुण्यं ।। अज्ञानकष्टेन कोणिकस्येव झधिप्रापणं पापानुबंधि पुण्यं । तनवे पापोदयारिजियो ऽमकमुनेरिव पुण्यानुबंधि पापं ३ । कालशौकरिकादिकस्येव पापानुबंधि पापं ।। एवं च यद्यपि कस्यचित्पापानुबंधिपुण्यकर्मवशादैहलौकिकी विपन्न दृश्यते तथाप्यायत्यामवश्यंनाविन्येव । श्रूयते हि-'कश्चिबाघः कश्चिचौरश्च स्वस्वगृहाद् घावपि निरीयतुः। श्रायस्तत्पाश्चोदने जिनदर्शनार्थ गवन् कंटकविघ्पादोऽनूत, तस्करश्च श्राछपुरस्ताद्जन रूपकं प्रापत् सहर्षो जातः । ततः श्रायो दध्यो-'अहो ! अधर्मिणः कथं महत्फलं' इति संदेहे गत्वा गुरुं पप्रच, गुरुराह'तव तु पापं कंटकजग्नपादेन गतं, अग्रे गवंतं चौरं नृपजटा बद्धा शूलिकायामारोपयिष्यति' इति । क्षणांतरे तथैव जातं, तबाधेन श्रुतं । ततः श्रामो नित्यं शुव्यवसायपरो जात इति ।
अमुं प्रबंधं हृदये निधाय, स्वहानिहेतून कृपणादिदोषान् । विहाय नित्यं व्यवसाय एष्यः, सर्वत्र तेनैव विवर्षते स्वं ॥१॥ ॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ नवमस्तंने
सप्तविंशत्युत्तरशततमं व्याख्यानम् ॥ १७॥
Jain Education International 2011
For Private & Personal use only
www.jainelibrary.org