SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ - - - उपदेशप्रा. वन्यमार्गणाद्यप्यकठिनवृत्त्यैव युक्तमन्यथा धर्मयशोहान्याद्यापत्तेः । जातु महता सहार्थादिसंबंधः || स्तन | स्यात्तदा प्रणिपातादिनैव सर्वकार्यसिधिनतु बलकलहादिना, यतः "उत्तम प्रणिपातेन, शूरं नेदेन योजयेत् । नीचमट्पप्रदानेन, स्वतुट्यं तु पराक्रमैः" ॥१॥ | इति तथेति शेषः । व्यवसायवान् सवत्र क्रय विक्रयादौ परकीयग्राहकव्युद्ग्राहणमषीनेदलं चादाना|दिषु च मायाकरणं परवंचनं संत्यजेन्न कुर्यादित्यर्थः, यतः"विधाय मायां विविधैरुपायैः परस्य ये वंचनमाचरंति। ते वंचयंति त्रिदिवापवर्गसुखान्महामोहसखाः स्वमेव" मायारहितमपि निष्पन्नवस्त्रसूत्रनाणकस्वर्ण रूप्यादिपण्यं, प्रायो वाणिज्ये च यथा यथा स्वट्पपापं स्यात्तथा विधेयमिति । ननु मायादिरचनां विना मुस्थादीनां शुषव्यवसायेन निर्वाहः कयं स्यात् ? नच्यते-बहुकूट कल्पनोपार्जितं वादिप्रांते राजचौराग्निजलराजदंमादिनिरपहियमाणत्वान्न चिरस्थायि, xनापि स्वदेह नोगधर्मव्ययादिहेतुरपि, यतः । “अन्यायोपार्जितं वित्तं, दश वर्षाणि तिष्ठति । प्राप्त चकादशे वर्ष. समूलं च विनश्यति" ॥१॥ | सागरश्रेष्ठिपापवुरिंकश्रेष्ट्यादिवत् , अतोऽमायित्वमिदापि प्रतिष्ठाहेतुः, यतः-विहाराहारव्यवहादूरस्तपस्विनां गृहिणां तु व्यवहार एव शुचो विलोक्यते । श्रुयते हि-नित्यं पंचविंशतिदोकमकानां ॥१०॥ स्वामी पुणिकश्रेष्ठी साकादशदोक्कमकोपाजनेन शुवृत्त्या चेत्यं गृहजारं निर्वहतीति श्रुतं वृधेन्य इति । ननु न्यायधर्मकनिष्ठा अपि केचिद्दीःस्थ्यादिपीमिता एव दृश्यंते, अन्ये त्वधर्मव्यापारनिष्ठा अप्यै - -- 5-- Jain Education International 2011 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy