________________
-
-
-
उपदेशप्रा. वन्यमार्गणाद्यप्यकठिनवृत्त्यैव युक्तमन्यथा धर्मयशोहान्याद्यापत्तेः । जातु महता सहार्थादिसंबंधः ||
स्तन | स्यात्तदा प्रणिपातादिनैव सर्वकार्यसिधिनतु बलकलहादिना, यतः
"उत्तम प्रणिपातेन, शूरं नेदेन योजयेत् । नीचमट्पप्रदानेन, स्वतुट्यं तु पराक्रमैः" ॥१॥ | इति तथेति शेषः । व्यवसायवान् सवत्र क्रय विक्रयादौ परकीयग्राहकव्युद्ग्राहणमषीनेदलं चादाना|दिषु च मायाकरणं परवंचनं संत्यजेन्न कुर्यादित्यर्थः, यतः"विधाय मायां विविधैरुपायैः परस्य ये वंचनमाचरंति। ते वंचयंति त्रिदिवापवर्गसुखान्महामोहसखाः स्वमेव"
मायारहितमपि निष्पन्नवस्त्रसूत्रनाणकस्वर्ण रूप्यादिपण्यं, प्रायो वाणिज्ये च यथा यथा स्वट्पपापं स्यात्तथा विधेयमिति । ननु मायादिरचनां विना मुस्थादीनां शुषव्यवसायेन निर्वाहः कयं स्यात् ?
नच्यते-बहुकूट कल्पनोपार्जितं वादिप्रांते राजचौराग्निजलराजदंमादिनिरपहियमाणत्वान्न चिरस्थायि, xनापि स्वदेह नोगधर्मव्ययादिहेतुरपि, यतः
। “अन्यायोपार्जितं वित्तं, दश वर्षाणि तिष्ठति । प्राप्त चकादशे वर्ष. समूलं च विनश्यति" ॥१॥ | सागरश्रेष्ठिपापवुरिंकश्रेष्ट्यादिवत् , अतोऽमायित्वमिदापि प्रतिष्ठाहेतुः, यतः-विहाराहारव्यवहादूरस्तपस्विनां गृहिणां तु व्यवहार एव शुचो विलोक्यते । श्रुयते हि-नित्यं पंचविंशतिदोकमकानां ॥१०॥
स्वामी पुणिकश्रेष्ठी साकादशदोक्कमकोपाजनेन शुवृत्त्या चेत्यं गृहजारं निर्वहतीति श्रुतं वृधेन्य इति । ननु न्यायधर्मकनिष्ठा अपि केचिद्दीःस्थ्यादिपीमिता एव दृश्यंते, अन्ये त्वधर्मव्यापारनिष्ठा अप्यै
-
--
5--
Jain Education International 2011
For Private & Personal use only
www.jainelibrary.org