SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अपरं च व्यार्थी अतिक्वेशं न विदध्यात् , कुतः ? छमा दि श्रीवृद्धिमा । यतः“होममंत्रवलं विप्रे, नीतिशास्त्रबलं नृपे । राजा बलमनापानां, वणिकपुत्रे दमावलम्" ॥१॥ "अर्घस्य मूलं प्रियवाक् दमा च, कामस्य वित्तं च वपुर्वयश्च । धर्मस्य दानं च दया दमश्च, मोदस्य मानिवृत्तिरव" ॥२॥ | यतः-'लक्ष्मीदारिययोमिश्रो विवाद जाते शक्रांतिके जग्मतुः । दारिद्यं ग्राह-मत्त इयं विने त्यतः सर्वत्र नमति, अहं निर्जीक'दारिज पण रलीयामगुं, कियती केती वार । एक उचाले पलीवणे, जया खेलणकाल" ॥१॥ शक्रेण श्रीः पृष्टा-वं कुत्र वससि?' साह"गुरवो यत्र पूज्यंते, वित्तं यत्र नयार्जितम् । अदंत कलहो यत्र, तत्र शक वसाम्यहम्" ॥१॥ तत इंऽपृष्टं दारिद्यमवक"द्यूतपोपी निजक्षेपी, धातुवादी सदालसः । श्रायव्ययमनालोची, तत्र तिष्ठाम्यहं हरे" ॥ १॥ शक्रः प्राह-'अक्वेशादिस्थले श्रीस्तिष्ठत्वितरस्मिंस्त्वं' इति विवादो जग्नः । इति श्रुत्वा श्रावण साम्नैव कार्य साध्यं न क्वेशेन । यतः__ "मार्दवेनैव वश्याः स्युः, सर्वेऽपि तीदणनिष्ठुराः। जिह्वामुपासते पश्य, दंताः कर्मकरा व” ॥ १॥ Jain Education International 2010 For Private & Personal use only w anbrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy