________________
अपरं च व्यार्थी अतिक्वेशं न विदध्यात् , कुतः ? छमा दि श्रीवृद्धिमा । यतः“होममंत्रवलं विप्रे, नीतिशास्त्रबलं नृपे । राजा बलमनापानां, वणिकपुत्रे दमावलम्" ॥१॥
"अर्घस्य मूलं प्रियवाक् दमा च, कामस्य वित्तं च वपुर्वयश्च ।
धर्मस्य दानं च दया दमश्च, मोदस्य मानिवृत्तिरव" ॥२॥ | यतः-'लक्ष्मीदारिययोमिश्रो विवाद जाते शक्रांतिके जग्मतुः । दारिद्यं ग्राह-मत्त इयं विने त्यतः सर्वत्र नमति, अहं निर्जीक'दारिज पण रलीयामगुं, कियती केती वार । एक उचाले पलीवणे, जया खेलणकाल" ॥१॥
शक्रेण श्रीः पृष्टा-वं कुत्र वससि?' साह"गुरवो यत्र पूज्यंते, वित्तं यत्र नयार्जितम् । अदंत कलहो यत्र, तत्र शक वसाम्यहम्" ॥१॥
तत इंऽपृष्टं दारिद्यमवक"द्यूतपोपी निजक्षेपी, धातुवादी सदालसः । श्रायव्ययमनालोची, तत्र तिष्ठाम्यहं हरे" ॥ १॥
शक्रः प्राह-'अक्वेशादिस्थले श्रीस्तिष्ठत्वितरस्मिंस्त्वं' इति विवादो जग्नः । इति श्रुत्वा श्रावण साम्नैव कार्य साध्यं न क्वेशेन । यतः__ "मार्दवेनैव वश्याः स्युः, सर्वेऽपि तीदणनिष्ठुराः। जिह्वामुपासते पश्य, दंताः कर्मकरा व” ॥ १॥
Jain Education International 2010
For Private & Personal use only
w
anbrary.org