________________
स्तं
उपदेशप्रा.
॥६
॥
॥ सप्तविंशत्युत्तरशततमं व्याख्यानम् ॥ १७ ॥ . अथ व्यवसायविषयिकां हितशिक्षामाहकार्पण्याच्चातिराटित्वं, न कुर्यादर्थम (स्या) जकः । मायाबुधिं च सर्वत्र, संत्यजेद्यवसायवान् ॥ १॥ | अर्थम (स्या) र्जकः, अव्यवृघिमिबुकः कृपणनावं न कुर्यात् । कुतः कृपणत्वेन जुवननानुजीवेन 3 सोमदत्तजवे मातुसपुत्रं निजमार्गऽव्यनामकार्य निराहारं रत्नकोटिगृहीता, शेषपंचकोव्यर्थे स्वात्मानं त च सप्तरात्रं यावत् बुजुक्षितमरक्षत स तु मृतः । तघात लोके प्रसृता, कोऽपि तेन साईन व्यवस्यति ।। एकदा पंचशतशकटानि लात्वा वनकमार्थे गतः । गह्वर एकाकी वृदावेदनाय तत्परो व्याघेण लक्षितः, एकेन्धियत्वं प्राप्तः । इत्थं कृपणनावेन दिग्विदिलु गतवान् परं पुण्यादधिकं नातं ऽच्यादिकं । अतस्तत्याज्यमिति । ननु यत्र तत्र व्यविकिरणात कथं तस्य स्थैर्य स्यात् ? उच्यते-'गृहस्थानामचिंत्यस्थले |तन्न रदयं, यथा-कस्यापीन्यस्य नव्या स्नुपा श्वशुरं दीपात्पतिततैलबट्टयोपानहमन्यंजतं वीक्ष्य किमिदमतिकापण्यं किमुतातिवदग्ध्यं ?' इति मंदिहाना परीक्षार्थ 'मे शीर्ष दृष्यति' इति मिपात्सुप्ता नृशं
दति, श्वशरण वहप्रतिकार कारित तयोक्तं-"मम प्रागप्यंतरांतरवं मांद्यं स्याद गुणस्तु जात्यमुक्ताफलचूर्णलपेनैव स्यात्" तदा श्वशुरो हृष्टतान्यानीय यावत्तयनि तावत्तया सम्यकम्वरूपं प्रोक्तमिति ।।
यः काकणीमप्यपथप्रपन्नां, मन्यत तां निष्कसहस्रतुट्याम् । काले च कोटिप्वपि मुक्तहस्त-स्तस्यानुबंधं न जहाति सदमीः॥१॥
॥६ए।
___JainEducation international 2010
For Private & Personal use only
www.jainelibrary.org