________________
ठुधार्तेन नुक्तं विपमप्यमृतायते, श्रूयते हिक्वचित्काले लोक्तारं नृपं सगदं कर्तुं केनचियन सूपकारः शिक्षितः-“त्वया रसवती पाक कालो|ऽद्य मिषेणोखंध्यः" । तेन तथा कृतं, नृप एत्य विलंब झात्वा जलापत्रपिटं गुमननियं कृत्वाऽनुङ्ग, काले जुक्तत्वाजीर्ण, बंद्यो विलोऽनदिति प्रसंगात्यस्तुतम् । अतीय लुधि नोजनं मिटं स्यादिति तनुत्तरम् ६॥ निघालुनव शयितव्यं, कट्ये मम मंचकवत् , यत्रतत्रापि सुखं निति ७ ॥ ग्रामग्रामे मैत्री कायर्या यथा स्वगृहवन्नोजनादि सर्व सुमाध्यं स्यात् ७॥ अतिदौःस्थ्ये तव गृहस्थगंगायमुनाख्ययोगवोः स्थाने खन्यं न तु नदीतटे, यथा पित्रा प्रान्यस्तं निधि लजसे इति ए॥ देत्रं तु धर्मस्थानं, तत्र धनं | नप्यं येन महत्फलं स्यात् . यतः-'एकगणं दानं सहस्रगुणं पुण्यं' इति जनप्रवादात्, न तु दानपुंजाहदेव धनं देयं । अथवा साधर्मिकादिरूपत्रे धनं देयं तैः सह व्यवसायो न्याय्यस्तत्पा स्थितस्य निजस्वस्य धर्मोपयोगित्वसंजवात् , न तु नीचजनरूपत्रे धनं स्थाप्यं । १०॥ इत्यादि श्रुत्वा गतसंशयः सोऽपि तथा कुर्वन् । धनी सुखी महनीयश्च जझे । इत्यं यथायोग्यमन्यैरपि शिदां गृहीत्वा शुजन्यापारः कार्यः । इति ।
'पित्रा प्रदत्ता व्यवसाय शिक्षा, ताक्य नावाश्रमवमत्य मुग्धः।
मुःखी वजूवानु स एव सस्वो, विज्ञाय तत्त्वं व्यवसायशुद्ध्या ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्यस्य वृत्तौ नवमस्तंने
षडूविंशत्युत्तरशततमं व्याख्यानम् ॥ १२६॥
For Private & Personal use only
www.jainelibrary.org
Jain Education International 2010