SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Ch- 2 उपदेशपा.. तैरर्जितासंख्यस्वर्णः शत्रुजये खेप्यमयं बिंबमुत्थाप्य तत्र मणिमयं बिंबमस्थापयत्' । इति श्रुत्वा तनवI एव ज्ञणसंबन्धो यथा कथञ्चिन्निध्याप्यः । धर्मार्थिना झणदानेऽसमर्थ तं मत्वा यदा शक्नोपि तदा दद्या 31 ६० ॥ नो चेदिदं धर्मपदे मे नूयादिति वाच्यं, न तु शणसंबन्धः चिरं स्थाप्य इति ध्योर्मिथो विवेकः कार्यः।। इति प्रस्तावाञ्चर्चितं, परमृणनारः शिरसि न धार्यः, इति मुग्धस्य शिक्षा दत्ता ३ । वासरः सफलस्तु | गहिणां धनलाजेनैव स्यान्न तु व्यसनात्, यमुक्तं| "वणिग्वेश्या कविट्टस्तस्करः कितवो विजः । यत्रापूर्वार्थलालो न, मन्यते तदहवृथा" ॥ १॥ 8 | न तु गीतनृत्यविकथादिनावसरः शुलः स्यादिति । । सापत्यैव प्रिया ताड्या, पुत्रादिषु स्नेहस्तंनेन बंधिता तामितापि न किंचिपिरीतं तनोति । बुनुक्ष्यैव नुज्यते यत्तत्सर्व मिष्टं न त्वत्र पक्वान्नमेव, कट्ये यद्भुक्तं तत्कीदृशं कदन्नमपि मिष्टं लग्नं, तत्सदा लोक्तव्यं । यत उक्तं च पंचत्रिंशवायगुण विवरणे "अजीर्ण लोजनत्यागी, काले जोक्का च सात्म्यतः"। पूर्वकृतजोजनेऽपक्के बहुरोगाः स्युः । यतो वैद्यके“मलवातयोविगंधो, विड्जेदो गात्रगौरवमरुच्यम् । अविशुधश्चोजारः षमजीणे व्यक्तलिंगानि" ॥१॥ अजीर्णे सति नोजनं त्यजतीति, तथा काले बुनुदासमये नोक्ता लौट्यादिपरिहारात्, यतः"कंठनालमतिक्रांतं, सर्व तदशनं समम् । दणमात्रसुखस्यार्थे लौट्यं कुर्वीत नो बुधः ॥१॥ "जिह्वे प्रमाणं जानीहि, जोजने वचने तथा । अतिनुक्तमतीवोतं, प्राणिनां मरणप्रदम् ॥२॥ 0CRC-CAR८२-५-९ ॥६ ॥ ___JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy