SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Jain Education International “धनं यच्चार्न्यते किंचित्, कूटमानतुलादिनिः । नश्येत नैव दृश्येत, तप्तपाऽबुबिंदुवत् ॥ १ ॥” इति । तथा प्रव्यं साक्षिणं बहुजनसाक्ष्यं विना नो देयं न दातव्यं कस्यापि तथाऽदृष्टमपरीक्षितं पण्यं न ग्राह्यं तदपि समुदायैरेव ग्राह्यं, कष्टे साहाय्यकादिनावात् । साक्षीकृत्य दत्तं तवस्तु कालांतरेऽपि | प्राप्यते । यथा वित्तवता वणिजा धूर्तेन विदेशेऽरण्यस्थले तस्करघाटी मिलने जोत्कारे कृते तैव्यं मार्गितं । वणिजोक्तं - साक्षिणं कृत्वा सर्वं गृह्णनु, पुनरवसरे जब निर्ममार्ण्यमहं च न मार्यः । ततस्तैर्मुग्धोऽयमिति मत्वाSरण्यमार्जारः साक्षीकृतः, सर्वस्वं गृहीत्वा मुक्तः, स परंपरया तद्द्यामाद्यवगम्य स्वग्रामं गतः । कति कागते ते चौरा वस्तु खात्वा तत्राजग्मुः । तेन स्वजन्यमार्गणे मिथः कलहे न्यायकारकैः 'साक्षी कोप्यस्तीति' पृष्टेन वणिजा कृष्णविकालमेकं कदे दिवा प्रोक्तं- ' एप साक्षी' तस्करैरुक्तं'विलोक्यते जोः कीदृशः साक्षी ?' ततस्तेन स दर्शितस्तैरुक्तं- 'एषोऽसन्, कृष्णत्वात् स तु कर्बुरोऽनू| दिति स्वमुखेनैव माननाश्यायकार केवलेन सर्वस्वं पश्चाद्गृहीतं तेनेति सादिफलं मत्वा गुप्तवृत्त्या जव्यं न मोच्यं नो देयमिति, तथा जूपणमलंकारादिग्रहणं विनोद्वारके अव्यं न दातव्यं कदाचिन्मूलनाशो न स्यात्, यतः --- "नटे पण्यांगनायां च द्यूतकारे विटे तथा । दद्याद्वारके नैव, धनरक्षापरायणः ॥ १ ॥ मुख्यरीत्या तु गृहस्थैः समधिकारणादिरक्षणेनैव व्यादिदाननुचितं अन्यथा मार्गयादिहेतुकक्लेश For Private & Personal Use Only %%% www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy