SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ६७ ॥ Jain Education International 2010_05 | विरोधधर्म हा निलंघनधरणशपथाद्यनेकानर्थापत्तेः । कदाचित्रपथ कार्ये प्राप्तेऽपि यथा तथा शपथं न विदध्यात्, तत्र विशेषेण देवगुरुज्ञानधर्मतीर्थयात्रा दिसंबंधिनः शपथं नैव विदध्यात् । यतः पूर्वमनीपित्जि:"अलिए वि सच्चेवि, चेा सम्मं करे जो मूढा । सो वमइ बोहिवी, अतसंसारियो होइ ॥ १ ॥ तथा कदा चिलंघन कार्यसिद्धिस्तदा स्वयं लंघयेन्न परेषां वालवृग्वादीनाम् । क्षणमात्रलङ्घनं पंचदशशतजीवानां कारितं तेन ढंढर्षिणा पण्मासान् यावदाहारो न प्राप्तः । इत्यादि स्वबुद्ध्याऽनेकदोपापत्तिं निर्धार्य समधिकवस्तुग्रहणेन प्रव्यं देयं । अत्रार्थे हित शिक्षार्थं पूर्वसूरिनिर्ज्ञातं प्रोक्तमस्ति, तद्यथा श्रेष्ठ जिनदत्तसुत नाम्नापि मुग्धः पितृप्रसादान्निश्चितः प्रांते तथैव गुणदर्शनाद्भूढार्थवाक्यैरेवं शिक्षितः - 'वत्स ! गृहस्यांते सर्वतो दंतानां वृतिर्विधेया १ । परस्य धनं दत्वा पश्चात् न मार्गीयं २ । मस्तके कश्चिदपि जारो नोत्पाव्यः ३ | सदा दिवसः सफली कार्यः ४ । जार्या स्तंने वचैव ताज्या ए । | भिष्टानं जोज्यमेव ६ । सुखेनैव शेयं । ग्रामे ग्रामे गृहं कार्य छ । दौःस्थ्ये गंगायमुनयोर्मध्ये खननीयं ए| क्षेत्रे क्षेत्रे धनं वपनीयं १० । तदर्थसंदेहे मम मित्रश्रेष्ठी सोमदत्तः प्रष्टव्यः । इति प्रोच्य स कथाशेषत्वं प्राप्तः । ततस्तत्सुतस्तदर्थाज्ञस्तथैवाकरोत्तेन निःस्वो जातः । ततः पाटली पुरे सोमदत्तगृहे गतः, तं मुग्धं मत्वा श्रेष्ठिना सुचिरं विसंबेन जोजने चवलादिविदलं परिवेषितं सोऽपि वुजुकितत्वेन सुखाद्यमिवामन्यत । ततो नामकलेखकादिना बह्वयां रात्रौ गतायामुज्जृंजामंगमोटनं च कुर्वन्तं प्रेदय मत्कुण१ शपथं. For Private & Personal Use Only स्तंज. ए ॥ ६७ ॥ www.jainelibrary.org.
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy