SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ तंज. उपदेशप्रा. 'देशजातिकुलधर्महत्कुधीमुंचनाघ्नवति नीतितत्परः । तेन यान्ति सपासकाः शुलां सम्पदं च वणिजां विशुद्धताम्" ॥१॥ ॥६६॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ नवमस्तंने पञ्चविंशत्युत्तरशततमं व्याख्यानम् ॥ १२५ ॥ ॥ षड्रविंशत्युत्तरशततमं व्याख्यानम् ॥ १५६ ॥ ___अथ शुधव्यवसायो यथा नवति तदाहBI निन्दायोग्यजनैः साई, कुर्यान्न क्रयविक्रयौ । अव्यं कस्यापि नो देयं साहिणं जूषणं विना ॥१॥ I निन्दायोग्यजना नटधूर्तपण्याङ्गनाकौनि (लि) कशौनिकमात्सिकवागुरिकराजघोहकदेवार्चकादिजनाः, तैः साई क्रयविक्रयौ न कुर्याद् गृहीति शेषः । तथा दत्रियव्यापारिनृपाद्यैः सह व्यवहारः स्वस्पोऽपि न प्रायो गुणाय, स्वहस्त त्तवित्तयाचनेऽपि येन्यो जीतिस्तैः सह शुजफलं कथं । यतः "व्यापारिनिश्च विप्रैश्च, सायुधैश्च वणिग्वरः । श्रियमिबन्न कुर्वीत, व्यवहारं कदाचन" ॥१॥ “यो तधातुवादादि-सम्बन्धाधनमीहते । स मषीकूर्चकैर्धाम धवलीकर्तुमिच्छति" ॥२॥ कदाचित्तैः साई प्राप्तो लालो, बहुकालं न तिष्ठेत स खाजो, यतः ॥६६॥ १ कयाय. Jain Education International 2016 lica For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy