________________
Jain Education International 2010_05
" देवव्येण या वृद्धि - गुरुषव्येण यचनम् । तधनं कुलनाशाय, मृतोऽपि नरकं व्रजेत्” ॥ १ ॥ छात्र भारतोतज्ञातं -
"पुरा श्रीरामराज्य एकदा राजमार्गस्थितः कश्चित्कुर्कुरः एकेन द्विजेन कर्णे कर्करेण हतः, ततो रुष्टः श्वा द्विजस्य वस्त्राञ्चलं दृढं गृहीत्वा प्राह - " कथं निरागा श्रहं त्वया हतः ?” तत्र बहुजनाः कौतुकेन मिलिता न्यायार्थ राजसभायां तौ प्रति निन्युः । राजा शुनो मुखादिप्रं दण्डाई मत्वा पप्रष्ठ - " त्वद्धात - काय को दंको विधीयते ?" श्वावोचत् - "रुषस्य मठाधिपत्ये नियोज्यतां” “कथमीदृशो दंरुः ?” राज्ञेति पृष्टः श्वा पुनर्जगी - " प्राहं सप्तमे नवे सदाशिवं प्रपूज्य देवस्वजीत्या प्रदास्य करौ भोजनमाचरं । अन्यदा दुग्धदधिघृतेन पर्वणि लिंगं पूजितं लोकैः, तत्सारण श्रज्यं कठिनं मम नखांतः प्रविष्टं, जोजन उष्णे तहिली नमजानता मया नुक्तं, तेन दुष्कर्मणा सप्तकृत्वो मंगलो जातोऽस्मि । श्रत्र जवेऽहं जातिस्मृत्या त्वत्प्रभावेण च मानुषवाग्र जातोऽस्मि ” । ततः स दिजोऽपि तं प्रसन्नीकृत्यान्यदामं ययाचे इति ।
एवमजानता मुक्तं, देवस्वं दुःखकारणम् । रक्षणीयमतस्तद्धि, विवेकज्ञैः स्वशक्तितः ॥ १ ॥ इत्यादि श्रुत्वाऽनेकधाऽन्यायवृत्तिं परिमुच्य कुत्रापि न्यायो न मोच्यः, यशोवर्मनृपवत्कस्याणकटकपुरे यशोवर्मा नृपो न्यायैकनिष्ठः, तेन निजगृहद्वारे न्यायघण्टा बन्धिता । एकदा राज्याधिष्ठात्री देवी नृपतिन्यायवृत्तेः परीक्षार्थं धेनुरूपं तत्कालजं च वत्सरूपं कृत्वा राजमार्गे स्थिता । अत्रांतरे
For Private & Personal Use Only
www.jainelibrary.org