SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ R उपदेशप्रा. निन्दन्सशूकतयैव करोति । सिघराजकृतसौराष्ट्रदेशस्वामिसानदंकनायकवत् यस्तद्देशोत्पन्नं अव्यं रैवते 8 संज. ए ॥६ ॥ MI पुण्यात्मकमकरोत् । इति वितीयश्लोकार्थः । इत्यनन्तरोक्ताश्च । इन्प्रवज्रा पञ्चातिचाराः परिनोगतः स्युर्घनप्रमाणाश्च सकर्मजोक्त्या । तेषां स्वरूपं ह्यवधार्य सुबॅरेतद्वतं सप्तममाचरेयम् ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ नवमस्तंने चतुर्विंशत्युत्तरशततमं व्याख्यानम् ॥ १२॥ ॥ अथ पंचविंशत्युत्तरशततमं व्याख्यानम् ॥ १५ ॥ अथानन्तरं पापव्यवसायनिषेधः प्रोक्तस्तर्हि केन प्रकारेण व्यवृद्धिः कार्येत्याहहित्वा च खरकर्माणि, न्यायवृत्तिममुश्चकः । शुधेन व्यवसायेन, अव्यवृधि सृजेद् गृही ॥१॥ खरकर्माणि निर्दयजनोचितानि कोट्टपालगुप्तिपालसीमपालादीन्यत्यन्तपापव्यवसायत्वात् त्यक्त्वा न्यायवृत्तिर्विशिष्टजनानिन्दिता, तामपरित्यजन् , यतः परमार्थतोऽर्थोपार्जनहेतुायवृत्तिरेव । उक्तं च "सुधीरर्थार्जने यत्नं, कुर्याच्यायपरायणः । न्याय एवानपायोऽय-मुपायः संपदां यतः" ॥१॥ तथोपलक्षणादन्यायवृत्तिस्तु देवज्ञानपाखएिमपार्श्वस्था दिधनेन वा देशकालजात्याद्यनौचित्यकरणेन वा देवादिषव्यस्य व्याजेन ग्रहणाद्यपि महादोषकृत् । यमुक्तं खोकशास्त्रेऽपि RRROR ॥६४॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy