SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐॐॐॐ दाहादि, उष्ट्रपृष्ठगासनादि च निर्खाननकर्म तत्र च गवाश्वोष्ट्रादीनां कदर्थना स्यादिति ॥ १५ ॥ श्ररएयैकांशादिदाहे सति वनेचराः सुखेन चरंति, जीर्णतृणदाहे नवतृणाङ्कुरोजमे गवादयश्चरन्ति, यघा वृष्टेः । पूर्व क्षेत्रे दग्धे बहुधान्यप्राप्तिः स्यादिति, तथा पुण्यबुद्ध्यापि जिलादयो जणन्ति यथा-"श्यन्तो मम । श्रेयोऽर्थ धर्मदीपोत्सवाः कार्या” इति श्रूयते । यथा केचित्कौतुकेन दवदानं कुर्वन्ति, तापनिका हुताशनी है पुण्यायेत्यादि, दवदाने जीवकोटिवधः, यतः पञ्चमाङ्गे गणीशैर्जिनेन्यः पृष्टं-"स्वामिन् ! योऽग्निं बृंह यति तस्य बद्द पापं किंवा जलधूट्यादिनाग्निं विध्वंसयति तस्य ?" अनुरुवाच-"गौतम ! श्राद्यः क्लिष्ट-30 कर्मबंधकः, अन्यस्त्वक्लिष्टतरो ज्ञेय इति ॥ १३ ॥ सरोवरादिशोपे जलचरमत्स्यादीनां पलामपि जीव-| निकायानां विनाशः ॥ १४ ॥ वित्तार्थ तु सुशीलदासीरवणं शुकसारिकामयूरमार्जारकुर्कुटमर्कटवानगी शाशूकरादीनां पोषोऽसतीपोषः, श्मे जीवाः शुलानपानपोषणेन पुष्टा जाता मूषकशशकादिजीवहिंसाकरणेनात्मीयसौख्यकरा नवंतीति बुद्ध्या पोषो न कार्यः, तत्पोषे पापवृजिरिति, अन्नयदानं तु देयं ॥१५॥ इति पञ्चदश कर्मादानातिचारांस्त्यजेत् । जगवत्यंगे तु श्राजानां पञ्चदशकर्मादाननिषेधः सर्वथा प्रोक्तस्तदौत्सर्गिको ज्ञेयः, यतः "धर्मवाधाकरं यच्च, यच्च स्यादयशस्करम् । जूरिसालमपि ग्राह्य, पश्यं पुण्यार्थिनिन तत्” ॥ १॥ | कदाचिदन्यव्यापारानावे पुर्जिदादौ वा नृपाशादिनाऽशक्यपरित्यागेऽपवादपदे सेवते, तदा स्वं 8 ___JainEducation international 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy