________________
उपदेशप्रा. मुनिं दृष्ट्वा शीतत्वत्यागाथै स्वस्ववस्त्राणि मुनिदेहे परिधाप्य गृहं जग्मुः । ततस्तत्पुरस्तात्तया मुखं का
स्तंच.ए खवीकृतं, कृष्णवस्त्राणि (परिधाय) करे निस्त्रिंशखड्गं कृत्वा, शिरसि ज्वलंती सगमिका संस्थाप्य, ॥६३॥ नयानकशब्दं कुर्वत्येत्य तिखनढे पाह-"नो अहं कुत्दामा त्वां नक्षयिष्यामि, जीवनेनुश्चेत्तदा तिख
४ वक्षारांस्त्वत्सत्कान् देहि” । जयविह्वलः स पादौ प्रणम्य पाह-“हे मातः ! गन्नु सर्वास्तिखान् लक्ष्य" ।
सेदं चरित्रं कृत्वा पुनर्यत्र मुनिस्तत्रैत्याऽचिंतयत्-"अहो ! मञ्चेष्टितमनेन मुनिना दृष्टं, प्रत्यूषे लोकस्य , पुरोऽयं कथयिष्यति, अतो ज्वलदग्निनैनं दहामि” इति ध्यात्वा मुनिदेहस्थवस्त्राणि प्रज्वाह्य गृहं गता, कृत्रिमवेषमत्यजत् , मुनिस्तु प्रबलायुषा जीवितः, शुलध्यानं नामुंचत्-"अहो ! जमदेहपुजला दहन्ति । दूरस्थं परगृहं ज्वलदवेदय मूढ एव नरः शोकं धत्ते । अहो चेतन ! तव गृहं तु ज्ञानादिगुणरूपं तद्यनेन श साम्यजसेन सिंचय, यथा क्रोधाग्निरूपज्वाला न समेति" इत्यादिध्यानपरस्य मुनेर्मुखावलोकनाय सूर्य उजतः । प्रगे तज्ञोपैर्मुनिं वीदय तादृगवस्था तन्नगरप्रेष्ठिनं कुचि(ञ्चि)के प्रति निवेदिता, कुचिकेनाच्चङ्कारि-|
श्रावकग्रहस्थशतसहस्र ( पाक ) तैखेन मुनिदेहः सजीकृतः। A अथ स तिखनट्टो रात्रावेव गृहमेत्य सुप्तो ज्वरेण परवशो दध्यौ-"अहो मे तिसवदारकास्सर्वे लगताः" इति हृदयस्फोटेन मृतः, बहुजवास्तिखेष्वेवोत्पन्नः । प्रायेणैवं नान्यते यो ह्यत्र नवे घांचिकस्ति
॥६३॥ खान यंत्रेण पीझयति पुनस्ते तिखजीवा अपि तिलपीलकं प्रति पीमयिष्यतीति विचार्य श्रावकैस्तिखादि। यंत्रपीमनव्यापारस्त्याज्यः । इति संटङ्कः । ११॥ गवादिकर्णकम्बलशृङ्गपुत्रवेदननासावेधाङ्कनपण्डनत्व-8
___JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org