________________
___यन्त्रपीति-शिखोदूखसमूशखघरट्टारघट्टनिशातरकङ्कपत्रिकादिविक्रयः,तिखेनुसर्पपालसीकोखैरन्मफ-2 लादिपीमनेन तैलगुमविधानं जलयन्त्रवाहनादिर्वा यन्त्रपीमा, तस्याः कर्मण्यनेकत्रसवधोऽपि तत एवोक्तं-| "खएमनी पेषणी चूली, जलकुम्लः प्रमार्जनी । पञ्च शूना गृहस्थस्य, बध्यते यास्तु वाहयन्” ॥१॥
तिलयंत्रादेश्च महापापहेतुत्वं शिवपुराणे"तिलयन्त्रं तु कुर्वति, तिलसंख्या नराधिप । तावर्षसहस्राणि, रौरवे परिपच्यते” ॥ १ ॥
"तिलवबघुता तेषां, तिखवत्नुअता पुनः । तिलवच्च निपीड्यन्ते, ये तिलव्यवसायिनः" ॥२॥ तत्र फागुनमासानन्तरं तु तिलपीलनतिखलक्षणतिलव्यवसायस्य महादोषस्त्रसजीवोत्पत्तिसंजवात् यतः
"स्थापयेत्फागुनादूर्ध्व, न तिलान्नालसीमपि । गुमटुप्परकादीनि, जन्तुघ्नानि घनागमे” ॥१॥ तन्मासोपरि न रक्षणीयास्तिलव्यवसायोऽनेन ज्ञातेन मुःखदो मान्यः । तथाहि
"पृथ्वीपुरे गोविंदविप्रः, तिलव्यवसायेन तिखजट्ट इति नाम प्रसिछ । तस्य प्रिया स्वैरिणी तिलव-| दारेन्यः पंचमूढकतिखान् प्रचन्नं विक्रीय स्वेप्सिताशनवसननूषणानि व्यसनानि च सेवते । एकदा सा दध्यौ-"यदि मना तिलविक्रयित्वं ज्ञास्यति तदा मां विम्बयिष्यति, अतः पूर्व कञ्चिउपायं कुर्वे ।। ततो रात्रौ शालिक्षेत्ररक्षणाय क्षेत्रे तगर्तरि गते सा पुरो बहिरेत्य पिशाचरूपमकरोत् । तत्र मुनिपतिराजपिओदशप्रतिमावही वने हेमन्तमासे कायोत्सर्गेण स्थितोऽस्ति । पूर्व संध्यायां पुरमध्यं गवन्तो गोपास्तं |
___JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org