SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. स्तंच. ॥६ ॥ महार्याणि समीहते, चमर्णी महार्घता हि पशूनामारोग्येणैव स्यात् , हे नौ ! तेनैषा युवयोः प्रतिपत्तिविपरीतता, यतोऽहं श्राविका गुणिनो विना आसनं न दास्ये, तेनेत्थं कृतं” । इति श्रुत्वा प्रतिबुझौ ४ पापव्यापारं त्यक्त्वा शुने प्रवृत्तौ । इति श्रुत्वा गृहस्थै रसवाणिज्यं त्याज्यमिति संटङ्कः । ॥ दासादिनृणां गवादितिरश्चां च विक्रयः केशवाणिज्यं । ए॥ विषवाणिज्यं कुशीकुद्दाखलोहहलादिविक्रयः, आदिशब्दाघत्सनागसोमिलादेर्विपस्य ग्रहणं, शस्त्रं विषं च जीवघ्नं प्रत्यदं दृश्यते । परेऽपि विषादिवाणिज्यं निषेधयन्ति, यतः"कन्याविक्रयिणश्चैव, रसविक्रयिणस्तथा । विषविक्रयिणश्चैते, नरा निरयगामिनः ॥ १॥" इति । १० ॥ प्रथमश्लोकार्थः । अंगारकर्मप्रमुखाणि पंच, कर्माणि दन्तादिकविक्रयाणि । विहाय शुचव्यवसायकश्च, गृही प्रशस्यो जिनशासनेऽस्मिन् ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ त्रयोविंशत्युत्तर शततमं व्याख्यानम् ॥ १३ ॥ ॥ अथ चतुर्विंशत्युत्तरशततमं व्याख्यानम् ॥ १४ ॥ अथ दितीयश्लोकार्थमाह ____JainEducation International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy