________________
उपदेशप्रा.
स्तंच.
॥६
॥
महार्याणि समीहते, चमर्णी महार्घता हि पशूनामारोग्येणैव स्यात् , हे नौ ! तेनैषा युवयोः प्रतिपत्तिविपरीतता, यतोऽहं श्राविका गुणिनो विना आसनं न दास्ये, तेनेत्थं कृतं” । इति श्रुत्वा प्रतिबुझौ ४ पापव्यापारं त्यक्त्वा शुने प्रवृत्तौ । इति श्रुत्वा गृहस्थै रसवाणिज्यं त्याज्यमिति संटङ्कः । ॥ दासादिनृणां गवादितिरश्चां च विक्रयः केशवाणिज्यं । ए॥ विषवाणिज्यं कुशीकुद्दाखलोहहलादिविक्रयः,
आदिशब्दाघत्सनागसोमिलादेर्विपस्य ग्रहणं, शस्त्रं विषं च जीवघ्नं प्रत्यदं दृश्यते । परेऽपि विषादिवाणिज्यं निषेधयन्ति, यतः"कन्याविक्रयिणश्चैव, रसविक्रयिणस्तथा । विषविक्रयिणश्चैते, नरा निरयगामिनः ॥ १॥"
इति । १० ॥ प्रथमश्लोकार्थः । अंगारकर्मप्रमुखाणि पंच, कर्माणि दन्तादिकविक्रयाणि । विहाय शुचव्यवसायकश्च, गृही प्रशस्यो जिनशासनेऽस्मिन् ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ त्रयोविंशत्युत्तर
शततमं व्याख्यानम् ॥ १३ ॥
॥ अथ चतुर्विंशत्युत्तरशततमं व्याख्यानम् ॥ १४ ॥ अथ दितीयश्लोकार्थमाह
____JainEducation International 2010
For Private & Personal Use Only
www.jainelibrary.org