SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ | तथा घृततैोऽप्यपध्यानेन महापापं स्यात् । कदाचिदन्यवाणिज्याजाव श्राजीविकार्य करोति तदाऽशुजध्यानं त्याज्यं, यतः"अभिप्रायवशात्पाप-ध्यानं नो वस्तुदर्शनात् । वाच्यात्र विषां मुख्यै-घृतचर्मवणिक्कथा ॥१॥" । एकत्र पुरवासिनौ धौ वणिजावाषाढमासे स्वस्वव्यापारार्थ ग्रामान्तरं गतौ । तत्र श्राविकागृहे जेमनाय स्थितौ, तदा तया पृष्टौ-"युवां किं व्यापारविधायिनौ ?” तावूचतुः-“हे मातः ! आवयोर्मध्य एको | घृतव्यापारी वितीयश्च चर्मव्यवसायी" इति श्रुत्वा सा दध्यौ-"नूनं घृतव्यवसायकस्य परिणामः शुजः, यथा मेघा वर्षेति, तदा गावो महिष्यः प्रजूतबुग्धदाः स्युघृतानि समर्याणि नवंतीति । यो हि चर्मव्यापारी स पापवान् , यतः-धनाधना न वर्षति तदा पशवो नियंते, तदा चर्माणि जूयांसि स्युरि-11 ति ध्यानं न श्रेयः,” इति मत्वा साऽऽदिवणिजं गृहे चोदयाधस्तादमझयत्, वितीयं गृहाबहिराकाशे भी च । अथ तो प्रगे स्वसमीहितार्थ गत्वा निजं व्यापारं च कृत्वा पुनस्तउपासिकागृहे प्राप्ती, परं नुक्तेरवसरे व्यत्ययेन निवेशितो, तदनु पृथक् पृथक् तां पृचतः स्म-“हे मातः ! प्रथमं त्वया योग्यं कृतं, यदघृत व्यापायग्रेकृतः श्रेयस्तरत्वात् , अधुना तु व्यत्ययः कथं कृतः ?" अथान्यः प्राह-"मातः ! अधुनाsधमव्यापारी गृहे जोजनाय स्थापितोऽन्यो बहिरिति वैपरीत्यस्य को हेतुः?" । ( साऽब्रवीत् ) “हे पुत्रौ । शृणुतं-घृतवणिजो हि स्वांतवृत्तिरिदानीमशुजा, यतोऽयं घृतं महाघमीहते, घृतमहार्घता हि पशूनामु-11 पत्रवेणैव स्यात्, तन्मेपतृणाद्यनावेन स्यात् । चर्मवणिजो मनोवृत्तिः श्रेयसी, यतोऽयमधुना चर्माणि || Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy