SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ उपदेशमा. वानां वधः स्यात् । ३ ॥ नाटकेन करजवृषनमहिषवेसरतुरंगादेाटकग्रहणेन भारवाहनं नाटककर्म, II तेन जारवाहकानां बहुषुःखं स्यात् । ४ ॥ यवगोधूममुजमाषचणककरदेशसक्तुदाखितंमुसकरणादि तटा-18 कवापीकूपाद्यर्थजूखननहलखेटनपाषाणघट्टनादि च स्फोटककर्म ( तेन जीविका स्फोट ) जीविका, अनया कणदखनादौ वनस्पते—खननादौ पृथिव्यास्तद्गतत्रसादेश्च वधः स्यात् । ५॥ 11 अथ पञ्चवाणिज्ये दन्तवाणिज्यं, तत्राकरे गत्वा दन्तिदन्तहंसादिरोमचर्मचमरीचमरसाबरादिशृङ्गशङ्ख-181 शुक्तिकपर्दिकाकस्तूरिकादि साङ्गग्रहणं दन्तवाणिज्यं, श्राकरे व्यापारिणो वीदय सोनात्पुखिदादयो कटिति हस्त्यादिवधं कुर्वत्यतस्त्याज्यम् । ६॥ साक्षावाणिज्ये लाहाया बहुत्रसाकुखत्वात्तप्रसस्य च रुधिरज्रमकारित्वाद्, धातकित्वपुष्पयोर्मद्याङ्गत्वात् , तत्कटकस्य कृमिहेतुत्वाद्, गलिकाऽनेकजीवघातजातत्वात् , मनःशिलाहरिताले जलामक्षिकादिहिंसा स्यात् । पटवासस्य साकुलत्वात् , टंकणसा-16 बुक्षारादेः प्रत्यहं महादोषः, साक्षादेऽष्टत्वं मनुस्मृतावप्युक्तम्__ "लाक्षानीलितिलक्षार-कुसुंजवीरसर्पिषाम् । विक्रेता दधितक्रस्य, विप्रः शूज श्वोच्यते ॥ १॥" | मधुमद्यमांसनवनीतयुग्धदधिघृततैलादिविक्रयो रसवाणिज्यं, तत्र दोषाः प्रागुक्तयुक्त्या ज्ञेयाः। मुग्धे ॥६॥ ६ संपातिमजीववधः, दिनध्यातीते दधितके महान्दोषः, तथा तक्रं च षोमशप्रहरमध्येऽपि गलित्वा पेयं, यतः "अगलियतक्केणयगह-णेणय तत्थ इंति बहुदोसा । सम्मं मरकेण जोगे, तो तस्स जीवनप्पत्ति ॥१॥" Jain Education International 2010-05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy