SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ BACCURRCASE परिणिनाय सः, तत्पुण्यात्प्रजास्वतीवर्तिदादिनामाप्यनेशत् , सदाप्रमोदापैतं चाजूत् । सम्यक्त्ववादशवताराधकः स जुक्तलोगः क्रमाद्दीदामादाय तद्नव एवाप्तकेवलः प्राप मुक्तिमितिइति निशम्य धर्मस्य नवष्यनिदर्शनम् । जैनधर्मरतैः श्राप्ाह्यं हि सप्तमं व्रतम् ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ नवमे स्तंने हाविंशोत्तरशततमं व्याख्यानम् ॥ १२॥ ॥ अथ त्रयोविंशत्युत्तरशततमं व्याख्यानम् ॥ १३ ॥ अथ कर्मादाने पंचदशातिचारानाहअंगारवन शकट-नाटकस्फोटजीविका । दंतलाक्षारसकेश-विषवाणिज्यकानि च ॥१॥ यंत्रपीमा निर्लाउन-मसतीपोषणं तथा । दवदानं सरःशोष, इति पंचदश त्यजेत् ॥२॥ जीविकाशब्दः प्रत्येकं संवध्यते, अङ्गारकर्म काष्ठदाहेन नव्याङ्गारकरणं । चूर्णकेष्टिकानाष्ट्रिकुंजकारायस्कारकलादनामनुजादिकृतं वाङ्गारकम तेन यजीवनं तदङ्गारजीविका, अनयाऽग्नेदेशधा खड्गत्वात् सर्वजगद्दाहकशक्तित्वात् पखां जीवनिकायानां वधः स्यात्, अत एतद्व्यवसायो गृहिनिस्त्याज्यः ।। चिन्नानिन्नवनपत्रपुष्पफलकंदमूलतृणकाष्ठवंशादिविक्रयणं आरामवनकट्यादिकरणं तघ्नकर्म, अनेन वृदाद्यानित्य त्रसादीनां वधः स्यात् । २॥ शकटशकटावयवकरणखेटनविक्रयादि, शकटेन मार्गस्थषड्जी उ०११ JainEducation International 2018 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy