SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ स्तंन. उपदेशप्रा. लिन्नकुलस्सदाप्यविरतत्वेन सर्वनदयजीर्णत्वेन कुष्ट्यजूत् । सोकैर्धिक्कृतो मुनीन् दृष्ट्वाऽवक्-"कथं में है IPIकुष्ठरोगः ? कथं चोपशाम्यत्येषः ?" तेऽज्यधुः-"जा! अविरतो ह्यात्माऽसंतोषतो यत्र तत्र यत्तद्यदा | तदा खादति, ततोऽजीर्णप्रावट्येन कुष्ठादिरोगोद्नवः । यदि च विरतो जूत्वा चतुर्विधाहारतः परिमाणे |3| (मितं ) जोजनं कुरुषे तदा रोगदयश्च स्यात् । तत एकमन्नमेका विकृतिरेकं शाकमेकं च प्रासुकनीरमिति परिमितमोजी वव । क्रमेण नीरोगतां गतः सः । ततोऽवगतधर्ममाहात्म्यो निष्पापवृत्त्या व्यवहरन् || क्रमतः प्राप कोटीमितं धनं । स्वयं लोगोपनोगपराङ्मुखो नियमिताहारजोजी पात्रादीनां दानपरोऽजनि। ___ एकदा पुनिसमये प्रत्यवानयत् प्रासुकघृतादिनिर्वदामितान्महर्षीन प्रवन्नदानादिनोदभे च सदशः ।। | साधर्मिकान् । एवं यावजीवमखंमितव्रतो मृत्वाऽसौ सौधर्मे शकसामानिकोऽनूत् । स सुरः स्वर्गचैत्या-2 नमस्कुर्वश्च्यवनासन्नक्षण इति दध्यौ"सावयकुलंमि वर दुऊ, चेमो नाणदसणस्सियो । मिलत्तमोहिअमई, म सक्को (राया) चक्कवट्टीवि ॥१॥ | इत्यादि विनावयंस्ततश्च्युतोऽत्रैव पुरे शुवोधश्रामगृहे विमलापत्युदरेऽवतीर्ण तजन्मना उनिहं । ग्रहचारादियोगेनोत्पन्नमपि प्रणष्टं-"इति गुरुवचः श्रुत्वा विस्मितमना राजा राजन्यादिपरिवृतः शुष्ध Don बोधश्रेष्ठिगृहे गतः । पुत्रं सर्वलक्षणं प्रेक्ष्योत्संगे कृत्वोवाच "मूर्तिमानिव धर्मस्त्व-मिचं उर्जिदलंगनृत् । इति तस्यानिधा धर्म, इति धात्रीनृता कृता" ॥१॥ अहं तव तलारदोस्मीति, त्वं तु 'धर्मनृप' इति नाम दत्त्वा नृपो गृहे गतः । यौवने बढी राजकन्याः Jain Education International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy