SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सचित्तेन मिश्रः शबलाहारः स मिश्राहारः, तिलमिश्रो यवधानादिर्वा, अथवा संवत्सचित्तावयवस्या पक्वमग्निनाऽसंस्कृत्य, कणिक्कादेः पिष्टत्वादिनाऽचेतनबुद्ध्याहारः । चालितपिष्टमंतर्मुहूर्तात्परमचित्तमचाप्रालितं मिश्रं धान्यनखिकावयवानां परिणतत्वसंजवात् । मिश्रकालमानं च पूर्वमुक्तं, अत्रानानोगादिना-2 बाऽनकाव्यसंधाननिष्पन्नः, सुरासोवीरकादिर्मासप्रकारखंमादिर्वा सरामध्वाद्यजिस्य-1४ दिव्योपयोगो वा । अयमपि सावद्याहारवर्जकस्यानाजोगः ४ । तथा उष्पक्को मंदपक्वः स चासावाहारिश्च पुष्पक्वाहारः स चार्ज स्विन्नपृथुकचणकयवगोधूमस्थूलमंझकतंकुलफलादेः । पक्वतया संनवे|त्सचेतनावयवत्वात्पक्वत्वेनाचेतन इति लुंजानस्यातिचारः पंचमः ५ तथा श्रामप्रतिक्रमणसूत्रे-अप्पोल प्पोल तुझोसहि' अपक्वतुलौषध्याहारः सचित्तांतयिः । एते पंचातिचारा लोगोपजोगपरिमाणगता बोडव्या । इमेलोजनमाश्रित्य हेयाः। अत्रार्थे धर्मनृपस्योदाहरणं तच्चेदं "कमलपुरे कमलसेननृपस्य पुरोऽन्यदा नमित्तिको बादशवार्षिक सुनिनावमकथयत् । इति श्रुत्वा ४ा लोके राशि च चिंतातुर एव नित्यं तिष्ठति सत्याषाढमेघोऽतीव वृष्टस्तेन सर्वे हृष्टाः । काव्यम् | "तावन्नीतिपरा धराधिपतयस्तावत्प्रजाः सुस्थितास्तावन्मित्रकलत्रपुत्रपितरस्तावन्मुनीनां तपः। ail तावन्नीतिसुरीतिकीर्तिविमलास्तावच्च देवार्चनं यावत्स प्रतिवत्सरं जलधरः छोणीतले वर्षति" ॥ १॥ | सर्वे नैमित्तिकमुपहसति स्म । अन्यदा चतुर्सानी युगंधरगुरुरागमत् । राजादयस्तं वंदित्वा नैमित्तिकोक्तं कथं विघटितमित्यप्राहुः । ( गुरुराह ) "राजन् ! शृणु-पुरिमतालनगरे कोऽपि प्रवरदेवनामा JainEducation International 2010_O NG For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy