SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ * * उपदेशप्रा. नृपपुत्रो वेगवत्तरवाहिनीमारूढस्तत्र प्राप्तो, वेगवशाच्च वाहिनी वत्सचरणयोरुपरि गता, वत्से मृत धेनुः तंज. ए MERकोकुव्यतेऽश्रूणि च मोमुच्यते, केनाप्युक्तं-"राजघारे न्यायं याचस्व” सा गता, तया शृङ्गाग्रेण घण्टा चालिता । नृपस्तदानीं जोक्तुमुपविष्टः शब्दं श्रुत्वा बनाषे-रे कोऽयं घण्टां चालयति ?" सेवकैर्विलोक्योक्तं-'देव ! केनापि न, तुज्यतां नृपः प्राह-निर्णयं विना कथं नुञ्जे? । नृपः स्थालं त्यक्त्वा प्रतोट्यामागत्यान्यं कमप्यवीक्ष्य धेनुं प्राह-"किं केनापि पराजूतासि ? दर्शय मम तं"। साऽये नूता, नृपः पृष्ठे लग्नः, तया वत्सो दर्शितः । नृपेणोक्तं-"येनेयं वाहिनी वाहिता, स पुरो नवतु” । कोऽपिला IMकिमपि न वक्ति, राझोक्तं-'तदा जोदये यदा स्फुटं नावि' । राझो लंघने जाते कुमारेण प्रातरुक्तं['देवाहमपराधी, मम दएकं कुरु यथार्ह' । राज्ञा स्मृतिज्ञाः पृष्टाः-"कोऽस्य दंगः ?' तैरुक्तं-'देव! राज्याई एक एव पुत्रस्तस्य को दंमः' नृपः प्राह-“कस्य राज्यं कस्य वा सुतः १ मम न्याय एव गरीयान् , यतः सोमनीतौ-'अपराधानुरूपोहि दएमः पुत्रेऽपि प्रणेतव्य इति' ततो यदस्य योग्यं स्यात्तत्कथयत" इत्युक्तेऽपि तेष्वेकोऽवदत-'योऽन्यस्य यां व्यथां कुरुते तस्य तथा विधीयते, कृते प्रतिकृतं कुर्यादिति वचनात्' इति स्वयं नृपेण वाहिनीमानाय्य पुत्रस्योक्तं-"इह स्वपिहि" । सोऽपि विनीतस्सुप्तः। राझोक्तं-'अस्योपरि वेगेन वाहिनीं वाहयत' कोऽपि न वाहयति, ततो नृपः सर्वैर्निवार्यमाणोऽपि याव स्वयमुपविश्य पुत्रचरणयोरुपरि वाहयति, तावद्देवी प्रकटीनूय पुष्पवृष्टिं चक्रे, न गौर्न वत्सः, देव्योक्तम्Mराजन् ! मया तव परीक्षा कृता, प्राणप्रियैकपुत्रादपि तव न्यायो वक्षनः इति राज्यं निर्विघ्नं कुरु' । इति । % %%*ॐ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy