SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. तज ॥ ८॥ मुनिशून्य (३८११५१७० ) समादिष्ट-भारसंख्या निगद्यते” ॥ "एकैकजातेरेकैक-पत्रप्रचयतो नवेत् । प्रोक्तसंख्यैर्मणैार-स्ते त्वष्टादश नूरुहां" ॥२॥ "चत्वारोऽ पुष्पका नारा, अष्टौ च फलपुष्पिताः । स्युर्वबीनां च षड्नाराः शेषनागेन जाषितम् ॥३॥ अथवा पदांतरे च"कटुकस्य जारचत्वारि, पौ जारं तिक्तमुच्यते । त्रीणि नारं जन्मिष्टं, मधुरं जारकत्रयम्" ॥४॥ क्षारं च नारमेकं तु, कषायं जारकष्यम् । सविर्ष जारमेकं तु, घौ जारं निर्विष यथा" ॥ ५॥ “पड्नाराः कंटका ज्ञेयाः, षड्जाराश्च सुगंधकाः । षड्जाराश्च निर्गधा, नारानष्टादश विशुः" ॥६॥ ___ "चार नार फूलांविण जोय, फलविण श्राप जार जग होय । फलफूले पट जार विचार, एहवी वणसर जार अढार" ॥ अनंतकायमजदयं चाचित्तीजूतमपि नादेयं, शुंठ्यादिकं तु ग्राह्यमित्याद्यनंतकायस्वरूपं ज्ञात्वा सप्तम-15 व्रते ते त्याज्या हेया, अनंतजीवात्मकादिवस्तु नैव लक्ष्यमित्यर्थः । अत्रार्थे धर्मरुचिसंबंधोऽयं "वसंतपुरे जितशत्रू राजा, धारिणी जार्या, तयोर्धर्मरुच्यन्निधानः सुतः । स च राजान्यदा तापसपार्श्वे है। | प्रवजितुमिन्छन् स्वसुतं राज्ये स्थापयितुमुद्यतस्तेन च जननी पृष्टा-"किमिति पिता राज्यं त्यजति "IP तयोर्क-"किमनया चपलया नरकादिसकलःखहेतुभूतया स्वर्गापवर्गमार्गार्गलयाऽवश्यमपायिन्या 8 सरकार Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy