SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ परमार्थत इह लोकेऽप्यनिमानमात्रया राजविजूत्याऽतः सर्वसुखसाधकं धर्म कर्तुमुद्यतः” । धर्मरुचिस्तदाकोतवान्–“यद्येवं किमहं तातस्यानिष्टो येनैवंजूतं सर्वदोषजूमि मयि नियोजयति ?" इत्युक्त्वा 5 दापित्रा सह दीदां खलौ, तत्र च सकलां तापसक्रियां यथोक्तां प्रपालयन्नास्ते । | अन्यदा चामावास्यायाः प्राग्दिन एकेन तापसेनोद्घोषितं यथा-"जो लोः तापसाः श्वोऽनाकुट्टिविता, तदद्यैव कुसुमसमित्कंदमूलफलाद्याहरणं युक्तं, एतच्च श्रुत्वा धर्मरुचिना जनकः पृष्टः-"तात । | केयमनाकुट्टिाम ?" तेनोक्तं-"पुत्र लतादीनामुळेदनं तद् ह्यमावास्यादिके विशिष्टे पर्वदिने न वर्तते | 8 | सावद्यत्वाछेदनादिक्रियायाः । श्रुत्वा चैतदसावचिंतयत्-“वनस्पतेः सात्मकत्वं स्फुटमेवं प्रतीयते, ते जन्यादिधर्मोपेतत्वान्मनुष्यादिशरीरवत् ॥ १॥ | यदि पुनः सर्वथाऽनाकुट्टिः स्यालोननं नवेत्” । एवं ध्यायिनस्तस्याममावास्यायां तपोवनासन्नपथेन । गन्बतां साधूनां दर्शनमजूत्, तेन ते पृष्टाः-"किमद्य नवतामनाकुहिर्न जाता ? येनाटवीं प्रस्थिताः”। तैरनिहितं-"यथास्माकं तु यावजीवमनाकुट्टिः" इत्यनिधायातिक्रांताः साधवः, तस्य च तदाकण्र्योहापोड्सविमर्शेन जातिस्मृतिर्जाता-"यथाई जन्मांतरे प्रव्रज्यां कृत्वा देवलोकसुखमनुजूयेहागतः मया सर्ववनस्पतिजीवानामजयं दत्तमत्र तेषां हननं न योग्य," इति ध्यात्वा प्रत्येकबुशोऽनवत् , अन्यतापसानां कंदादिलदकाणां प्रत्याख्यानमकारयत्"। _JainEducation International 2010TXI For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy