________________
| "रक्तं मूलकमित्याहु-स्तुह्यं गोमांसजक्षणम् । श्वेतं तनिधि कौंतेय मूलकं मदिरोपमम्" ॥२॥ "यस्मिन् गृहे सदन्नार्थ, कंदमूलानि पच्यन्ते । श्मशानतुड्यं तश्म, पितृभिः परिवर्जितम् ॥३॥
मिरुहाणि उत्रकाणि पर्जन्यकाले जूमिस्फोटकानीति, विरूढान्यंकुरितानि दिखधान्यानि, ढंक- वास्तुलः शाकनेदः, शूकरनामा वक्षः न तु धान्यवसः, पट्यंकः शाकनेदः, कोमलाम्लिका, आलुकपिमा-15 तालुकौ कंदौ । न चैते एवानंतकायाः किंतु सिद्धांतयुक्त्याऽन्येऽपि झेयाः । यतः__ "गूढसिरसंधी(धि)पवं, समजंगमही रुगं च निन्नरुहं । साहारणं सरीरं तधिवरीयं च पत्तेयं ॥१॥
तेषामेकदेहे स्थितानंतजीवानां शरीरोल्लासनिःश्वासाहारादयः सर्वेषां सममेवोक्तास्तेन मुखमप्यनंतम् ।। साधारणवनस्पतेस्त्वग्मात्रखंमेऽनंता जीवा निगदिताः । एतविपरीतलक्षणा प्रत्येकवनस्पतिः स्यादिति । भत्र बहु वक्तव्यं तत्तु लोकप्रकाशवनस्पतिसप्ततिकातो ज्ञेयं ।
लोकशास्त्रे त्वेवं"शून्यसप्तांकहस्ताश्व-सूर्येऽवसुवह्नयः (३७११५७श्ए० )। एतत्संख्यांकनिर्दिष्टो, वनजारः प्रकीर्तितः" ॥ १॥ पागंतरे च"रामो वसवतश्चंः ( रामश्च वसवश्चन्छः ) सूर्यो जूमिस्तथैव च ।
___Jain Education International 2010_05
For Private Personal use only
www.jainelibrary.org