SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ॥ ५७ ॥ उपदेशप्रा. & स्नुही तरुः, गमुचिः 'गलो' इति लोके, लशुनं, वंशकरिह्नानि, गर्जरकाणि, लवणको वनस्पतिः, येन दग्धेन सर्जिका निष्पद्यते, लोढकः पद्मिनीकंद, गिरिकर्णिका वलिः, किशलयपत्राणि प्रौढपत्राण्यवक वीजस्योनूनावस्थायां सर्वाण्यपि, न तु कानिचिदेव, ननु 'सबोवि किसलय खलु उग्गममाणो यतश्रो णि इति वाक्यं तु सत्यं कृतं परमागमे — 'जोविय मूले जीवो, सोवि य पत्ते पढमयापत्ति' एताक्यस्य किं समाधानं ? एकत्र संध्यतेऽन्यत्र प्रच्यवते । शृएवत्रोत्तरं मात्वरिष्ठाः – बीजस्यांबुकालमा दिसा - मय्या बीजजीवोऽन्यो वा उद्गमावस्थायां जवति तत्र वीजस्य मूलप्रथमपत्रे एकजीवकर्तृके एतद्दयमपि जानीमः, परं Jain Education International 2010 "बीजे मूलतयोत्पद्य, बीजजीवोऽथवापरः । करोत्युत्सूनावस्थां ततोऽनंतरजाविनीम्” ॥ १ ॥ "ध्रुवं किशलयावस्थां सृजत्यनंतज॑तवः । ततश्च तेषु जीवेषु विनष्टेषु स्थितिक्षयात्” ॥ २ ॥ " स एव जीवमूल (मूलजीव) स्तां, तनुमनं तदेहिनाम् । समासाद्य स्वग (क) तया, तावर्द्धयते किल ॥३॥ " यावत्प्रथमपत्रं स्या- ततश्च न विरुद्ध्यते । किशलयेऽनंतकायित्व - मेककर्तृकतापि च ॥ ४ ॥ अन्ये तु प्रथमं पत्रत्वशब्देन वीजस्याद्यसमुछुनावस्थामेव वदंति, प्रत्येकोऽथवापरः किशलय सर्वमनंतकायिकम् । खरिशुकः, थेगश्च गोपकंदः, श्रार्षा मुस्ता, लवणापरपर्यायस्य भ्रमरनाम्नो वृक्षस्य बविस्त्वक्, न त्वन्येऽवयवाः, खिलको (ड) कंदः, अमृतवली, मूलकं, महाभारतेऽप्युक्तं “पुत्रमांसं वरं नुक्तं, नतु मूलकनक्षणम् । जक्षणान्नरकं गछे - वर्जनात्स्वर्गमाप्नुयात्” ॥ १ ॥ For Private & Personal Use Only स्तंभ. ए ॥ एव ॥ www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy