________________
॥ श्रीउपदेशप्रासादे॥
॥ नवमः स्तंजः॥ए॥
॥ एकविंशोत्तरशततमं व्याख्यानम् ॥ १२१ श्रयानंतकायस्वरूपमाहप्रसिधा श्रार्यदेशेषु, कंदाद्यनंतकायिकाः । वात्रिंशत्संख्यया शेया-स्त्याच्यास्ते सप्तमे व्रते ॥१॥
__ कंदाद्यनंतकायिका पात्रिंशविधाः । यदाहुः| "सवाय कंदजाई, सुरणकंदो अ वजकंदो श्र। अबहरिदाय तहा, अखंजह अबकच्चूरो" ॥१॥ |"सत्तावरी विराली, कुंभारि तह थोहरी गलोई य। खसुणं वंसकरिखा, गजर खूणो अ तह सोढी"॥२॥ “गिरिकमि किसखिपत्ता, खरिंसुश्रा थेग श्रसमुत्था य । तह खूण रुकउली, खिसहमो अमयवती य"॥३॥ "मूला तह मिरुहा, विरुहा तह ढक्क वत्थुखो पढमो । सुधरवलो श्र तहा, पक्षको कोमलंबिलिया"uanlx "आलू तह पिमालू , हवंति एए अर्थतनामेणं । अन्नमणंतं नेयं, खरकणजूत्तीय समयानो" ॥५॥
____ व्याख्यासर्वकंदजातिरनंतकायिका, तत्र प्रसिद्धजेदान्नामत आह-सूरणकंदः (अर्थोप्नः ), वज्रकंद, आर्ष-18 हरिकाः, आशृंगवेर 'आई' इति खोके, आर्षकञ्चूरकः, शतावरी विराखिके वखिनेदौ, कुमारी, मोहरी
M
___JainEducation International 2010_05
For Private & Personal use only
www.jainelibrary.org