SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ संज. उपदेशप्रा. देवीं रह सः । 'अहो नियमानां शुलं फलं इत्यजत्रं दध्यौ । एकदा नृपेण युधार्थ प्रेषितस्तत्राहवे गाढ- प्रहारादितः सेवकैः नृपाग्रे नीतः बहुवैद्या आकारिताः, तैः काकमांसौषधं प्रोक्तं, स नेति, तदा तन्मि-13 ॥५६॥ हाजिनदासो पेनाहूतः । जिनदासोऽवन्ति समागवन् वने हे देव्यौ रुदत्यौ अप्रादीत् । तेन पृष्टे किं रुदिथः । तान्यामुक्तं-'देव्यावावां हि सौधर्मवासिन्यौ नर्तृवर्जिते काकमांसमनश्नन् आवयोहरेष पतिर्नवेत् , त्वचसा नियमनंगात्तस्य मुर्गतिनाविनीति रोदनहेतुः" । तच्छ्रुत्वा स आह–'अहं तं 8 दृढं करिष्ये' । ततः स श्रायो नृपप्रेरितोऽपि तं प्राह वरं मन्चु वरं वाहि वरं दारिद्दसंगमो । न पुन गहियवयनंग कजमकी च ॥१॥ PI इत्यादिना विशेषप्रतिपन्नव्रतनियमोऽच्युतकटपमगमत् । वलमानेन तेन सुर्यों प्रोक्ते-किमित्यधु13/नापि रुदियः? न तावत्स मांस संग्राहितः' । तान्यामनिदधे–'स चाधिकाराधनावशादच्युतं प्राप्तः, ततो नानवदस्मन्नो' । इति श्रुत्वा श्राघो गृहमाससादेति । अस्य ढीपुरीतीर्थस्य निर्मापयिता वंकचूलः । श्रीवकचूलोऽच्युतदेवलोकं, स्वट्पव्रतेनाप स सत्यसन्धः । सर्वाण्यनदयाणि नरास्त्यजन्ति, तन्वन्ति तपन्ननु सौख्यपुष्टिम् ॥१॥ ॥ इत्युपदेशप्रासादेऽष्टमस्तंने विंशत्युत्तरशततमं व्याख्यानम् ॥ १० ॥ ॥ समाप्तोऽयमष्टमः स्तम्नः ॥७॥ -M%20RRC-AARAA-- ॥५६॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy