________________
Jain Education International 2010
1
| चित्स्थ विरेणोक्तं - "देव पुरा प्रजापालनृपः शत्रुसैन्येन सार्धं योध्धुं गतः । तदा जीत्या तस्य स्त्री निजं स्वमेतच्च बिम्बघयं कनकरथस्थं विधाय जलदुर्गमिति मत्वा चर्मणवत्यां नौकायां प्रक्षिप्य स्थिता । इतश्च केनचित् खलेन नृपकथाशेषत्वमुक्तं । ततः सा तां नावमाक्रम्य जलतले प्राक्षिपत् । सा मृत्वा जिनध्यानेन सुरो भूत्वा एतद्विम्बनको जातो जविष्यति । अन्यथा महिमा कथं स्यात् । तत्रैकं बिम्बं नवनिरानीतं । द्वितीयं तत्रास्ति । इति श्रुत्वा तद्विम्बग्रहणाया नेकोपायानकार्षीत् । न च तन्निर्गतं । श्रूयते|ऽद्यापि वर्षमध्ये एकदिने दर्शनं ददाति । अथ श्रीवीरबिम्बापेक्षया लघीयस्तरं श्रीपार्श्वनाथ विम्बं इति महावीरस्यार्जकोऽयं देव इति मत्वा चेण इत्याख्यां लोका प्राची कथन् । सा सिंहगुहापली क्रमान्महापुरं जातं । श्रद्यापि श्रीवीरः सचेणपार्श्वनाथः संधैर्यात्रोत्सवैराराध्यते इति । अन्यदा वंकचूल उकायिन्यां राजकोशाद्वहिर्गोधापुचे विलग्य प्राविशत् । कोशो दृष्टः । राजाग्रमहिष्या रुष्टया पृष्टः - 'कस्त्वं ?' । तेनोचे - 'चौरोऽहं' । तयोक्तं- 'मा जैषीः, मया सह संगमं कुरु' । सोऽवोचत् - ' का त्वं ?' । साप्यूचे - 'नृपराइयं' । चौरोऽवादीत् - 'यद्येवं तर्हि ममाम्बा जवसि श्रतो यामि । इति श्रुत्वा तया स्वनखैः स्वाङ्गं विदार्य पूत्कृतिपूर्वकमाहूता रक्षकाः । तैर्बध्ध्वा रक्षितः । तदा बन्नो नृपोऽप्यचिन्तयत्'हो स्त्रीचरित्रं कीदृशं ?" । ततः प्रजाते सजायां तैः स नृपस्य पुरो नीतः । नृपेण बन्धनान्मोचितः, नत्वोपाविशत् । 'कथं मन्मन्दिरे त्वं समागतः ?' इति नृपेण कथिते सति वंकोऽवदत् - 'देव चौर्यायाहं प्रविष्टः पश्चाद्युष्मद्देव्या दृष्टोऽस्मि' । यावदन्यन्न कथयति तावत्तुष्टो नृपस्तं पुत्रतयाऽरक्षत् । मार्यमाणां
For Private & Personal Use Only
www.jainelibrary.org