________________
उपदेशप्रा.
॥ ए४ ॥
Jain Education International 2010_
रियं च गेहे प्रसृतं किं बहुना ?" । सुन्दरेण बहुधनदानेन मोचितः । पुनर्गृहमागतः । जागिनेयोऽवदत् - 'मातुल जग्नः संदेह : ?' मातुलेनोक्तं- 'न जग्नः' । बालोऽवदत्-" तव साधर्मिकस्य क्तिं कृत्वा नियममक्ष्यस्य प्रपास्याहं थावरोऽत्र चतुःकोटिप्रव्येशो जातः । किंचिधिराधितं तेन तनवे शूलरोगेण महाव्याधिना मृतः । उषिताद्यजक्ष्यनक्षणेन श्रेष्ठी थावरसुतो जातः । अतः परं त्वमपि श्रक्ष्यनियमं स्वीकुरु” । तदङ्गीकृत्य स स्वपुरे एत्य सर्वस्वरूपं मातरं प्राह । माता हृष्टा । यतः
अधमा सान्वयासुना मध्यमा प्रविणार्जनैः । उत्तमा हृष्यति (स्त्री) च तैस्तैः सुकृतकर्मनिः ॥ १ ॥
1
एकदा स गुरुं प्राह - 'स्वामिन् मत्संशयो जग्नः परं मामेयस्य वाक् कथं जाता ?' | गुरुजिरूचे“ मातङ्गेन प्रान्तसमये मित्रचेटकाय पृष्टं - 'सुन्दरसंशयो मत्तो न जनः अथ किं करोमि ?' । देवे - नोक्तं- 'कृपणौकसि तत्र मुखेऽवतीर्य तं निःसंशयं करिष्ये' । ततो वाग् बभूव" । इति श्रुत्वा स सुन्दरः श्रावकधर्म मुनिधर्म च प्रपास्य देवजू मिमियाय ।
एतच्चरित्रस्य विज्ञाय तत्त्वतां सर्वापाटव्यविशेषजीवितम् । तन्मानुपत्वं च समाप्य तन्यतां पर्युपितान्नवदनस्य सद्व्रतम् ॥ १ ॥
॥ इत्युपदेशप्रासादेऽष्टमस्तम्जे एकोनविंशत्युत्तरशततमं व्याख्यानम् ॥ ११९ ॥
--04
For Private & Personal Use Only
२
स्तंच. ०
॥ ए४ ॥
www.jainelibrary.org