SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ए४ ॥ Jain Education International 2010_ रियं च गेहे प्रसृतं किं बहुना ?" । सुन्दरेण बहुधनदानेन मोचितः । पुनर्गृहमागतः । जागिनेयोऽवदत् - 'मातुल जग्नः संदेह : ?' मातुलेनोक्तं- 'न जग्नः' । बालोऽवदत्-" तव साधर्मिकस्य क्तिं कृत्वा नियममक्ष्यस्य प्रपास्याहं थावरोऽत्र चतुःकोटिप्रव्येशो जातः । किंचिधिराधितं तेन तनवे शूलरोगेण महाव्याधिना मृतः । उषिताद्यजक्ष्यनक्षणेन श्रेष्ठी थावरसुतो जातः । अतः परं त्वमपि श्रक्ष्यनियमं स्वीकुरु” । तदङ्गीकृत्य स स्वपुरे एत्य सर्वस्वरूपं मातरं प्राह । माता हृष्टा । यतः अधमा सान्वयासुना मध्यमा प्रविणार्जनैः । उत्तमा हृष्यति (स्त्री) च तैस्तैः सुकृतकर्मनिः ॥ १ ॥ 1 एकदा स गुरुं प्राह - 'स्वामिन् मत्संशयो जग्नः परं मामेयस्य वाक् कथं जाता ?' | गुरुजिरूचे“ मातङ्गेन प्रान्तसमये मित्रचेटकाय पृष्टं - 'सुन्दरसंशयो मत्तो न जनः अथ किं करोमि ?' । देवे - नोक्तं- 'कृपणौकसि तत्र मुखेऽवतीर्य तं निःसंशयं करिष्ये' । ततो वाग् बभूव" । इति श्रुत्वा स सुन्दरः श्रावकधर्म मुनिधर्म च प्रपास्य देवजू मिमियाय । एतच्चरित्रस्य विज्ञाय तत्त्वतां सर्वापाटव्यविशेषजीवितम् । तन्मानुपत्वं च समाप्य तन्यतां पर्युपितान्नवदनस्य सद्व्रतम् ॥ १ ॥ ॥ इत्युपदेशप्रासादेऽष्टमस्तम्जे एकोनविंशत्युत्तरशततमं व्याख्यानम् ॥ ११९ ॥ --04 For Private & Personal Use Only २ स्तंच. ० ॥ ए४ ॥ www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy