________________
नाय निविष्टः । तदा कृपणपल्या पृष्टं-'त्वं कुतः समागतः ? । तेन सर्व प्रोक्तं । तया नातेति उपलहितः । तया वितीयदिने चलन्नाग्रहेण रक्षितः । स्वपतिपाचे शाट्यादि मार्गितं । तेनोक्तं-'वतैलं गृहीत्वा नोजय' । तयाऽन्यहहादानीय लोज्यं घेवरादिकं क्रियमाणं श्रेष्ठिना ज्ञातं । तेनातीव खिन्नः।। क्रोधेन पर्युषितमन्नं नदायित्वा हृदयस्फोटेन मृतः । नाता जोजनार्थ स्थापितः । स्त्रिया तत्स्वरूपं ज्ञातं,
परं प्रव्यं राजसाप्नवतीति निया नोक्तं, तं गर्तायां निक्षिप्य बन्धुमाह-"त्वं चतुःकोटिप्रव्येण व्यापार ४ कुरु, लोकानां पुरः श्रेष्ठी वेलाकूले गतोऽस्तीत्येव वाच्यं, तजीवितेन मंमिता मृतेन च रमिता, किमत्र ।
शोकेन रोदनेन च" । तचसा हट्टे स व्यवसायमकरोत् । अथ स मातङ्गस्तं प्रति जोजनं दापयित्वा गृहे गतः । जोजनसमये स्त्रिया इदमद्यैव रन्धितमस्तीति परुषवाक्यमुक्त्वा वासिनोजनं पात्रिंशत्प्रहरीयं तकं तस्य परिवेषितं, किंचिदन्धकारे तद्भुक्तं । तेन ज्ञातमपि नियममवगणय्य नुक्तं । शूलरोगेण गाढनिजामध्ये मृत्वा सुन्दरनगिनीकुदावुत्पन्नः । केषुचिदिवसेषु गतेषु सुन्दरो मातङ्गपाटके गतः । थावरगृहे शोकाक्रन्दं वीक्ष्य कस्यचित् पृष्टं । तेन थावरनिमीलनं ज्ञापितं । श्रुत्वा स विषमः 'हा किमेतत् ।
संदेहोऽपि न लग्नः' । ततो गमनोत्सुको जगिन्या पुत्रजन्म यावत् स्थापितः तस्थौ । एकदा विपणिस्थित है एकया स्त्रियाऽवाचि-'जामयेनाधुना त्वमाकार्यसे' । स आश्चर्येण गतस्तत्र । तेन जातमात्रो बालो,
दृष्टः । तेनोक्तं-थावरगृहे जातमात्रं बालं पावरपल्या मार्यमाणं रद' । स तत्र गत्वा मातङ्गीं प्राहकिमर्थ हिंसां करोषि?' । साऽवोचत-"किं करोमि ? यदा कुझावागतस्तदा तव सुहुन्मृतः परमदा
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org