________________
उपदेशप्रा.
॥ ५३ ॥
Jain Education International 2010
एतदक्ष्यं किल पापरूपं सर्वत्र काले प्रतिनिर्गृहस्थैः । कृत्वादवश्यं न हि सेवनीयं, श्रीमजिनेन्द्रागममर्मविद्भिः ॥ १ ॥
॥ इत्युपदेशप्रासादेऽष्टमस्तम्नेऽष्टादशोत्तरशततमं व्याख्यानम् ॥ ११८ ॥
cco
॥ श्रथैकोनविंशत्युत्तरशततमं व्याख्यानम् ॥ ११५ ॥ चलितरसं पर्युषिताद्यजक्ष्यमाबालगोपालादीनां दुस्त्याज्यत्वात् पुनस्तवर्ण्यतेरसैश्चलितं निःस्वादं यक्षाणां योनिस्थानकम् । पर्युषितं कुत्सितान्नं चक्षणाद्दुःखमासदेत् ॥ १ ॥ स्पष्टार्थः । उक्तमर्थं दृष्टान्तेन दृढी क्रियते -
कनकपुरे जिनचन्द्रश्रेष्ठी । तस्य पत्नी शीलवती । तयोः पुत्रो गुणसुन्दरनामाऽभूत् । पुत्रो धर्मरहितः । तं प्रति माता प्राह - " हे पुत्र त्वं वासिजोजनाद्यजश्यं मा कुरु, येन देहे ददुकरोलियावाजि वातबुद्धिहीनत्वादिदोपा जायन्ते तथा त्रसहिंसापि स्यात् । त्वयास्य दोषाः समयामृतसूरी नापृत्रय धार्याः” । स तत्रोद्यानागतगुरुं नत्वा तदोषान् पच । तैरुक्तं - 'सुजागनगरे श्रावरमातङ्गोऽस्ति । स त्वां कथयिष्यति' । स तत्र नगरे गत्वा थावरगृहमन्वेष्य थावराय तद्दोषान् पत्र । तेनोक्तं- 'कथयिष्ये' । ततो मातङ्गेनेच्यहट्टात् शास्यादिकं दापितं । तेन गृहीतं । कृपणगृहे मूध्येन पाचितं । स जोज
For Private & Personal Use Only
स्तंज.
॥ ५३ ॥
www.jainelibrary.org