________________
Jain Education International 2010
मित्ता संच विराणा पाणजाई । समुनणाय तरका दधे य दोसा इमे हुंति ॥ १ ॥ अशनादिकं रजन्यां परिवासमानं वीक्ष्य शैक्षोऽन्यो वा मिथ्यात्वं गच्छेत् उड्डाहं वा कुर्यात् - 'अहो ! मी संचयकारकाः । तथा परिवासिते संयमविराधना स्यात् । सक्नुकादिषु धार्यमाणेषु कुर एकादयः प्राणिजातयः संमूर्वन्ति । पिपुलकादिषु लालादिसंमूर्व्विमाश्च जवन्ति, जंदिरा वा तत्राहारार्थमागताश्चर्वणं कुर्वन्तो मार्जारादिना जयन्ते । एवमादिदोषा जवन्तीत्यादि बृहत्कपटीकायां ज्ञेयं । लालाजीवास्तु दीन्द्रिया इति वृद्धसंप्रदायः । केचित् ढुंढकादयो न मन्यन्ते, तदयुक्तं, प्रत्यक्षं रोटिकादिषु दृश्यमानत्वादिति । तथोपलक्षणात् कालातीतपक्वान्ने तु एवमुक्तं
वासापर दिवसं १ सी २ एह ३ कालेसु मास २ दिन वीसं ३ । गाहिमं जई कप्पड़ खरंज पढमदिणा ॥ १ ॥
चितुवर्णगन्धादिनाऽविनशनं यावदवगाहिमं शुध्यतीत्याहुः । तथा नक्षत्रात्परतः सहकारफलरसोऽपि दिनघयातीतं दधि च तक्रं च न सेव्यं इत्यादिजक्ष्यविचारः संप्रदायान्निर्धार्यः इति २१ । तथा| ज्ञातफलं नामजात्याद्यगम्यं फलं, उपलक्षणतः पत्रं पुष्पं मूलं च त्याज्यं २२ । यतो ब्रह्माएक पुराणेऽपि - 'अक्ष्यक्षणाद्दोषात् कंठरोगः प्रजायते' ।
तथा शातातपोक्तशास्त्रेऽपि —- 'अक्ष्यक्ष चैव जायन्ते कृमयो हृदि ' । इति । एतानि पूर्वोक्तैः सह मीलने घाविंशतिः श्रक्ष्याणि नवन्तीति द्वितीयश्लोकार्थः ॥ २ ॥
For Private & Personal Use Only
www.jainelibrary.org