________________
स्तंज.
॥५३॥
उपदेशप्रा. दलनिष्पन्नं अव्यं दिप्तं न दोषायेति वृट्वेन्यः श्रुतमस्ति । इदं केचित् ढुंढकादयो न मन्यन्ते, तदसत्यं,
यतो विचारसंसक्तनियुक्तौ बियाख्यवृक्षस्य यष्टिः अंकोलवृक्षस्य घाणिका एतद्द्वययोगेनेकुपीलने समूर्तिममत्स्याः समुत्पद्यन्ते तदत्रापि ज्ञेयं । यतः
जर मुग्गमासमा विदलं कच्चम्मि गोरसे पमई। ता तस्स जीवुप्पत्तिं नणंति दहिए वि मुदिणुवरिं ॥१॥ 'तिदिणवरि' इति पावस्तु न सम्यग्ज्ञायते 'दध्यहर्षितयातीत' इति योगशास्त्रवृत्त्युक्तत्वात् । अत
एव श्रामगोरससंसक्तं दिलं सुदासत्त्वजं सूझा जीवा जायन्ते यत्र तत्सूक्ष्मसत्त्वजं अलक्ष्यं शेयमिति 18| १७ । इति प्रथमश्लोकार्थः ॥१॥ । तुलफलं मधुकजंबूबदरीफलादिकं उपलक्षणात् तुळं पुष्पं पत्रं च ग्राह्यं, पुष्पं करीराणिप्रमुखं, तुळं पत्रं वर्षाकाले तंडलीयकादिकं कोमलमुजचपलसिंगादिकं च बहुजीवसंसक्तत्वाद्वहुतृप्तेरकरणाचेति १ए। चापरं । वृन्ताकं तन्मदनप्रकटनादिना दोषान्वितत्वात् । लोकग्रन्थेऽपि यतः| यस्तु वृन्ताककालिंगमूलकानां च लक्षकः । अन्तकाले स मूढात्मा न स्मरिष्यति मां प्रिये ॥१॥
वृन्ताकं श्वेतवृन्ताकं मूलकं रक्तमूलकम् । वङीयेच्चैव शास्त्रज्ञ इत्येवं मनुरब्रवीत् ॥२॥ इति जारते शान्तिपर्वणि प्रथमपादे इति २० । तथा रसेन चलितं निःस्वादजातं पर्युषितं चिदलमपि पूलककेवलराजकूरादि तथाऽन्यदपि सर्व कुथितं बहुजीवसंसक्तत्वात्त्याज्यं । यतः
१ केरमो इति नाषायां।
RECENSE
॥२२॥
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org