________________
॥ श्रथाष्टादशोत्तरशततमं व्याख्यानम् ॥ ११७ ॥ अथ शेषाएयजदयाएयाहअनन्तकायसंधाने बहुबीजं च (त्व) जयकम् । आमगोरसमिश्रं च दिख सूनसत्त्वजम् ॥१॥ तुलफलं च वृन्ताकं रसेन चलितं तथा । अज्ञातफलमेतानि अलक्ष्याणि धाविंशतिः ॥ २॥
अनन्तकायं साधारणवनस्पतिः अनन्तजीवघातहेतुत्वादनदय, तत्स्वरूपमग्रे लिखिष्यते १५ । तथा संधानं निंबुकविविकादीनां, अनेकजीवोत्पत्तिनिमित्तत्वात् । दारव्यञ्जनस्य राजि कामिनस्य दिनत्रयाद-४ |धिकमनदयं व्यवहारवृत्त्येति । तथा कारक्षिप्तानिंबुकादेवर्णगन्धरसादिपरावृत्तावातपत्रयलग्नानावेप्यनाता नवतीति वृध्वादः १६। बहुबीज पंपोटकादि अंजीरकादिकमान्यन्तरपुटादिरहितं केवलबीजमयं । तत्र प्रतिबीजं जीवघातः स्यात् । यच्चान्यन्तरपुटादिसहितबीजमयं दामिमटिमुरकादि तन्नाजदयं १७ । आमगोरसं कच्चकदध्यादिकं तेन संमिश्रं मिलितं यद्द्विदलं तस्मिन् केव लिगम्यसूक्ष्मजीवोत्पत्तिसंजवात् । विदखलक्षणं त्विदम्जामनपिलिक्रांति नहु नहु हवंति तं विदलं । विदखे विडु उपन्नं नेहजुनं होइ नो विदलं ॥ १ ॥
अतः कठोलकमिनं तनादिकं न सेव्यं । परशास्त्रेऽप्युक्तंगोरसं माषमध्ये तु मुजादिस्तु तथैव च । नदयमाणं लवेन्नूनं मांसतुट्यं च सर्वदा ॥१॥ तथा घोलवटका नाम घोलमिश्रवटकानि अनदयाणि । यद्याद्यं कच्चकतक्रादिकमुष्णीकृत्य पश्चावि
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org