________________
उपदेशप्रा.
॥
१
॥
रात्रिनुक्कदोषाः प्रोक्ताः। यतः
स्तंन. रयणी जोजन जे दोसा ते दोसा अंधयारंमि । जे दोसा अंधयारंमि ते दोसा संकममुहे ॥१॥
तर्हि रात्र्यन्धकारे तु महान् दोषः । तदा तस्य लोजने मूर्ध्नः पतितयूकानदणेन जलोदरच्याधिना पञ्चत्वमगमत् । ततो मार्जारोऽजनि । तत्राशुनध्यानेनाद्यनरके जातः । मिथ्यात्वी अपि अहिगरसमि-13 श्रितनिशिनोजनतो मृत्वा स्थूलोतुत्वेनोत्पन्नः । तत आद्यश्वत्रेऽजनि । जनकजीवस्तु सौधर्मे सुरोऽजूत् । ततः श्रायजीवो निःस्वधिजस्य तनुजः श्रीपुञ्जनामा मिथ्यादृष्टिश्च तस्यानुजोऽजूत् । ततो नजकदेवेन नियमनङ्गफलमुक्त्वा तौ प्रबोधितौ सर्वानदयनियमान् जगृहतुः। पित्राद्यैस्तु तयोः कदाग्रहनि-2 ग्रहाय सर्वथा जोजनं निषिछ । खड्नत्रयं जातं । तृतीयरात्रौ तत्सुरेण नूपतिजठरे व्यथा चके । अनेकोपायन शान्ता । तदा देवेनो-"निशिनोजननियमवान् श्रीपुञ्जः, तस्य हस्तस्पर्शेनैवास्य राज्ञः समाधिर्जविष्यति"। सचिवाद्यैः श्रीपुञ्जस्तत्रानीतः उच्चैराह-'यदि मद्रुतमाहात्म्यमस्ति तदा नृपरोग उपशाम्यतु' इत्युक्त्वा नृपं स करस्पर्शेन पटूचक्रे । नृपेण पञ्चशतग्रामाधिपत्यं दत्तं । श्रीपुञ्जः सर्वत्र स्वनियममहिमानमतनोत् । ततः स्वानुजेन साई सौधर्मे प्राप्तः। त्रयोऽपि क्रमात् सेत्स्यन्ति ।
व्रतात्तमात्रान्न हि धर्मपूर्णता, निमित्तमुख्यं परिणामसंगतः। सजवकोपासकयोः प्रबन्धतः, विचार्य तत्त्वं निशिनोजनं त्यजेत् ॥ १॥ ॥ इत्युपदेशप्रासादेऽष्टमस्तंने सप्तदशोत्तरशततमं व्याख्यानम् ॥ ११७ ॥
JainEducation international 2010
For Private Personal Use Only
www.jainelibrary.org