SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ॥ श्रथ सप्तदशोत्तरशततमं व्याख्यानम् ॥ ११७ ॥ अथैतघात्रिनोजनव्रतरूपमजदयं पुस्त्यजत्वात्पुनः प्रतिबोधाय निरूप्यते स्वपरसमये गयमाद्यं श्वन्त्रस्य गोपुरम् । सर्वज्ञैरपि तत्त्यक्तं पापात्म्यं रात्रिभोजनम् ॥१॥ स्वश्च परश्च स्वपरौ तयोः समयं शास्त्रं तस्मिन् गर्हितुं योग्यं गर्दा । यतः स्वागमेजइ वि हु पासुगदचं कुंथुपणगा तहा वि दुप्पस्सा । पञ्चरकणाणिणो वि हु राईजत्तं परिहरति ॥ १ ॥ जश् वि दु पिपीलिमा दीसंति पईवमाई उजोए । तह वि खलु अणान्नं मूलवय विराहणा जम्मं ॥२॥ तथा परागमेऽपि मृते स्वजनमात्रेऽपि सूतकं जायते किल । अस्तं गते दिवानाथे नोजनं क्रियते किमु ॥ १॥ मद्यमांसाशनं रात्रौ जोजनं कन्दलक्षणम् । ये कुर्वन्ति वृथा तेषां तीर्थयात्रा जपस्तपः ॥ ५॥ वृथा चैकादशी प्रोक्ता वृथा जागरणं हरेः । वृथा च पौष्करी यात्रा कृतं चान्द्रायणं वृथा ॥३॥ इति पद्मपुराणे। उदकं नापि पातव्यं रात्रावत्र युधिष्ठिर । तपस्विना विशेषेण गृहिणा च विवेकिना ॥ १ ॥ इत्यष्टादशे पर्वणि । रक्तीजवन्ति तोयानि अन्नानि पिशितानि च । रात्रौ जोजनसक्तस्य ग्रासे तन्मांसजक्षणम् ॥१॥ Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy