SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. इति महाजारते। नैवाहुतिन च स्नानं न श्राङ्गं देवतार्चनम् । दानं वा विहितं रात्रौ नोजनं तु विशेषतः ॥ १॥ इति । तंज. ॥५०॥ तथा श्वत्रस्य नरकस्य गोपुरं पुरधारं श्राद्यं । यतः चत्वारो नरककाराः प्रथमं रात्रिनोजनम् । परस्त्रीगमनं चैष संधानानन्तकायिक ॥१॥ संधानं वोलकीडीप्रमुखं । इति पद्मपुराणे प्रजासखंझे । हन्नाजिपद्मसंकोचोऽस्तंगते चमरोचिपि । अतो नक्तं न जोक्तव्यं सूक्ष्मजीवादनादपि ॥१॥ इत्यायुर्वेदेऽपि । एकनक्ताशनान्नित्यमग्निहोत्रफलं खन्नेत् । अनस्तनोजनान्नित्यं तीर्थयात्राफलं खनेत् ॥ १॥ | इति स्कन्दपुराणे रुष्प्रणीतकपालमोचनस्तोत्रे सूर्यस्तुतिरूपे । इत्याद्यनेकयुक्त्या पापात्म्यं किटिबषमयं रात्रिनोजनं । तत्तस्मात्सर्व ऽव्यातव्यं पश्यन्तीति सर्वदर्शिनः, तैस्त्यक्तं दूरीकृतं । कुतः ? तत्रोत्पन्नसूक्ष्मजीववधनिवारणेऽक्ष्मेण सर्ववेदिनापि निषिधं, तर्हि अस्मादृशां बाह्येदिकाणां विशेषेण है त्याज्यमिति तत्त्वार्थः। १. एतद्तविषये प्रवन्धो यथा-एकस्मिन् ग्रामे श्रावकनकमिथ्यात्विनस्त्रयो मित्रवणिज आसन् । 81 तेऽन्यदा जैनगुर्वन्तिके धर्मममुं शुश्रुवुः ॥ ०॥ पाणा गुण खाइमं खाइमं तिगुणेण साइमं होइ । साइमं तिगुण असणं राईनोई मुण्यवं ॥ १ ॥ ____JainEducation International 2010 For Private & Personal use only w anbrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy