SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ स्तंज.. उपदेशप्रा. त्याज्यं । स्वादिमं पूगीफलादि दिवा सम्यक् संशोधितं गृह्णाति अन्यथा त्रसहिंसादयोऽपि दोषाः । मुख जागेन तु प्रातः सायं च रात्रिप्रत्यासन्नत्वा वे घटिके नोजनं त्यजेत् । यतः॥४ ॥ अह्नो मुखेऽवसाने च यो घटिके त्यजेत् । निशानोजनदोषज्ञोऽश्नात्यसौ पुण्यजाजनम् ॥१॥ उलूककाकमार्जारा गृध्रशंबरशूकराः । अहिवृश्चिकगोधाश्च जायन्ते रात्रिनोजनात् ॥२॥ इति पारलौकिकं फलं । तथा रामायणग्रन्थेऽपि दोषो ज्ञातेनोक्तोऽस्ति । तथाहि-लक्ष्मणसीतासहितो रामो वनवासं गचन्नन्तराले कुर्वरनगरादहिवटाधः स्थितः वासं करोति । अत्रान्तरे तन्नगरे महीधरनृपपुत्री वनमाला लक्ष्मणोपरि रागिणी तस्य वनवासमाकर्ण्य रात्रौ दैवात्तस्मिन्नेव वटे गलपाशं कुर्वती ज्ञात्वा लक्ष्मणेन पृष्टा सा सत्यं प्राह । ततः पाशं छित्त्वा तेन परिणीता। तयापि शुजलदाणचेष्टया स्वप्र तिज्ञायोग्यं वरं निश्चित्य स्वामी कृतः । ततो लक्ष्मणः प्राह–'त्वयाऽधुना पितृगृहे स्थेय, वलमानोऽहं ४सार्थे ग्रहीष्ये । सा नानुमन्यते । ततो लक्ष्मणेन स्त्रीगोबालहत्यादिशपथाः कृताः। तथापि नानुमन्यते । ततस्तेनोक्तं-'यत्त्वं ब्रूषे तन्नुपथान् कुर्वे' । तयोक्तम्-"जगन्मध्ये ये रात्रिनोजनं कुर्वन्ति तेषां पापेन गृह्येऽहं चेपलमानोऽहं त्वां सार्थे न लामीति शपथं करोषि तदाऽहं मन्ये" । तदा तेन तथा विहिते स मुक्तः। स्त्रीब्रह्मगोभ्रूणविघातकहमपात , मत्वा निशानोजनपापतुङ्गताम् । सा ग्राहयामास तु लक्ष्मणं प्रति, शावयेनुक्तेः शपथं प्रसह्य तम् ॥१॥ ॥ इत्युपदेशप्रासादेऽष्टमे स्तंने पोमशोत्तरशततम व्याख्यानम् ॥ ११६ ॥ ॥ ए॥ JainEducation International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy