________________
PI एकः कश्चिजीवोऽजनं षमवति जवान् यावजीवहिंसां करोति तत्परिमितं एकसरोवरशोषकस्य पापं 8 हास्यादित्यर्थः ।
सरसोसे अछुत्तरनवंमि जीवो करे जं पावं । तं पावं दव इक्के इकुत्तरजवं दवदंति ॥ ॥
अष्टोत्तरशतनवपर्यन्तं नित्यं सरः शोषयन्तं यत्पापं तन्मितं सकृद्दवदानेन स्यात् । all कुत्तरजवं दवदावे जं पावं समुपजइ जीवो । एग कुवणिजे पायं (व) नवसयचडाल कुक्कम्मे ॥३॥
एकोत्तरशतनवपर्यन्तं दवदानेन यत् पापं स्यात् , तन्मितं एककुवाणिज्येन स्यात् । चतुश्चत्वारिंशदप्राधिकशतनवपर्यन्तं कुवाणिज्यैर्यत्पापं तन्मितमेकेन कुकर्मणा स्यादिति ३।
जं कुकम्मे पावं तं पावं होश आलमेगं च । नवसय एगावन्ने आलं तं गमण परश्त्थी ॥४॥ चतुश्चत्वारिंशदधिकशतनवानां कुकर्मनिर्यत्पापं तत्तुट्यं सकृदलीकालदानेन स्यात् । एकपञ्चाशउत्तरशतजवसम्बन्धि बालदानजं यत्पापं तन्मितं सकृत्परस्त्रीगमनेन जवति ।।
नवनवा जव इत्थीगमणेणं होई जे पावं । तं पावं रयणीय लोयण करेइ जीवाणं ॥५॥ नवनवतिजवपर्यन्तं नित्यं परदारगमनैर्यत्पापं तन्मितं सकृजत्रिनोजनेन पापं स्यादिति ५। इति । रत्नसञ्चयसूक्तनापितं । तत्त्वं तु बहुश्रुता एव विदन्तीत्यर्थः।
ये रात्रौ सर्वदाहारं वर्जयन्ति सुमेधसः। तेषां पक्षोपवासस्य फलं मासेन जायते ॥१॥ तस्माऽपासकैर्यावजीवं तत्प्रत्याख्यं रात्रौ चतुर्विधोऽप्याहारस्त्याज्यः, तदशक्ती त्वशनं स्वादिम (च)
___JainEducation International
2010
For Private & Personal use only
www.jainelibrary.org