SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ स्तंज. उपदेशप्रा. अथ चतुर्दशं रात्रिनोजनाख्यमनदयं निरूप्यते चतुर्विधं त्रियामायामशनं स्यादनदयकम् । यावजीवं तत्प्रत्याख्यं धर्मेबुनिरुपासकैः॥१॥ ॥ 5॥ रात्रौ चतुर्विधं अशनं १ पानं खादिमं३ स्वादिमं व इति । अश्यते तुज्यते तदशनं जोज्यं अन्नक्ष्यकं स्यात् बहुजीवसंजवेन । यतः श्रावकदिनकृत्ये तजोणि जीवाणं तहा संपाश्माणा य । निसिजत्ते वहो दिजो सबदंसीहि सवहा ॥१॥ | तस्मिन् संसक्तादौ जक्ते निगोद उरणीकादीनां योनिरुत्पत्तिर्येषां ते तद्योनिकत्वात् तेषां । तथा संपा तिमानां कुन्थुपिपीलिकादीनां । निशि जक्ते वधो दृष्टः सर्वदर्शिनिः सर्वथा १।। 5 तथा शीतयोनिका जीवास्त्रसाश्च जूमिवस्त्रजक्तादावुत्पद्यन्त इति निशि असङ्ख्यजीवानां घातः । तथा श्राकाशे तु दिवसाष्टमन्नागतोऽपूकायानां वृष्टिर्जवति, प्रनातेऽपि चतुर्घटिका यावत् , अत श्राकाशस्थले जोजनतोऽनन्तजीवघातः स्यात् 'जत्थ जलं तत्थ वणं' इति सूत्रवाक्यप्रमाणात् । तथामेहा पिपीलिश्राण उहणंति वामणं च मछिया कुप। जूना जलोदरं तु कोलि कुरोगं च ॥१॥ इत्यैदिकफलं । तथाजीवाण कुंथुमाश्ण घायणं लायण धोषणाईस । एमाइ रयणिजोश्रण दोसे को साहाश्च तरई॥१॥ तथा-बहुदोस आयु थोवं तह पुण पनमि किं पदोसस । नव उन्हु इण जीवा सर सोसंत श्क तं पदं ॥१॥ PAXAROUSERS ॥४ ॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy