SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ शुधासङ्ख्येयाप्कायरूपस्वात् १० । विषं सोमलाहिफेनादिक, श्रोषध्यादिना निर्विषीकृतमपि उदरान्तर्वशर्तिगएमोलकादिजीवधातहेतुत्वादनदयं ११ । करका-लोके करह इति असङ्ख्यातजलजीवसंयुक्तत्वात् ॐ त्याज्याः। नन्वेवं पानीयमप्यत्नदयं ? सत्यं, परं पानीयं विना निर्वाह एव न स्यात् , तान् विना तु सुखं । निर्वाह एव, अतस्त एव निषेध्याः १२ । सर्वमृत्तिका उदरान्तर्नेक्यादिपञ्चेन्जियजीवोत्पत्तिहेतुत्वान्महारोगादिकारित्वाच । सर्वग्रहणं धवलिकादितन्नेदत्यागार्थ । लवणमप्यग्यादिनिः प्रासुकं जातं तदेव न वितरत् । अन्यदपि प्रासुकनवनव्यवहारोऽस्ति । यतः श्राविधौHT जोयणसयं तु गंतु अणहारेण तु जमसंकेति । वायागणिधूमेण य विश्वत्थं होश लोणाई ॥१॥ हरियालमणोसील पिप्पली खकर मुदिया अजया । श्राईममणाश्ना ते वि हु एमेव नायवा ॥२॥ योजनशतात् परतो गत्वाऽचित्तं लवणादिकं । कथं ? यत्रोत्पन्नं तद्देशीययोग्याहाराजावेन एकलांमादन्यत्नांमेषु संक्रान्त्या तथा वातेनाग्निना धूमेन च विध्वस्तमचित्तं स्यात् । यतः त्रिधा शस्त्रं तत्र स्वकाय-12 शस्त्रं यथा दारोदकस्य मधुरोदकं, परकायशस्त्रं यथाऽग्निरुदकस्य, तनयं शस्त्रं यथा मृत्तिका(जलमिश्रा) शुयोदकस्येति गाथागमनिका १ । मुजि(मृधी)का जादा, अन्नया हरितकी । एतेऽप्येवमेव लवणवत् योजनशतादागताः । परमेकेऽत्राङ्गीकृता अन्ये तु न । तत्र पिप्पलीहरितकीप्रनृतय आचीर्णा इतिगृह्यन्ते। खरमुनि (मृदी) कादयः पुनरनाचीर्णा इति न गृह्यन्ते ।। खवणमग्निना प्रासुकं तदेवं व्यापार्य, नापक्वं, मृत्तिकारूपत्वादनदयं १३ । JainEducation International 2010_ K For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy