________________
उपदेशप्रा.
॥४७॥
लक्ष्या इति । केचित्तु निगोदजीवानामवारितप्रसरत्वेन सर्वत्रोत्पत्तिसनावात्सर्वस्यापि त्यागप्रसक्तेरुक्तार्थस्य ।
स्तंन. सहृदयानामहदयंगमत्वमाकलय्य निगोदवत्सूदमा एव जीवा रसजास्तेषामुपपात इति व्याख्यान्ति । श्रत एव पूर्वगाथायां केषुचिदादशेषु 'उप्पजाति असंखा' इति पागेऽपि समर्थितः। मधे चरसजजीवोत्पत्तिमस्वेनासङ्ख्यातजीवत्वं श्रीहैमानिधानकोषे "रसजा मद्यकीटाद्या" इति वाक्येनाहतं । रसजाश्च बीजिया पवासङ्ख्याता एव नानन्ता इति । तथा तैरेवोकं योगशास्त्रेऽपि-'अन्तर्मुहूर्तात्परतः' इतिश्लोके जीवोत्पत्तिकालप्रतिपादनान्निगोदजीवोत्पत्तितॊक्ता, तस्याश्च तत्र पुरापि संजवात् न कालनियमः । तथा च निगोदजीवैर्नात्र लक्ष्यानदयत्वं, किं त्वसङ्ख्यै रसजैरेवेति विचार्यम् । इति प्रसङ्गाऽक्तम् ।
प्रोचिता विकृतयोऽत्र चतस्रस्तास्त्यजन्ति नुवि जावुकमाः । प्राप्नुवन्ति सुरसंपदमुच्चै नशासनजुषो यदि ते हि ॥१॥ ॥ इत्युपदेशप्रासादेऽष्टमस्तंने पञ्चदशोत्तरशततमं व्याख्यानम् ॥ ११५ ॥
॥ श्रथ पोमशोत्तरशततमं व्याख्यानम् ॥ ११६
थथ शेषाएयत्नयाण्याहबहुजीवाकुवाजदयं जवेऽम्बरपञ्चकम् । हिमं विषं तथा त्याज्याः कर्कराः सर्वमृत्तिकाः ॥ १॥ बहुजीवैर्मशकाकारैः सूक्ष्मसत्त्वैराकुलं निचितं तेनानदयं । उप्पुम्बरपञ्चकं वट १ पिप्पत २ नम्बर ३
॥४७॥ प्रद ! काकोउम्बरीफलाख्यं ५ नवेत्, तपर्जनीयं । एवं महाविकृतिभिः सह नव ए । एवं हिमं शैत्यं
Jain Education International 201040
For Private & Personal use only
www.jainelibrary.org