________________
Jain Education International 2010
पौराणिकैरप्युक्तम्
सप्तग्रामेषु यत्पापमग्निना जस्मसात्कृते । तदेतायते पापं मधुबिन्दुम क्षणात् ॥ १ ॥ यो ददाति मधु श्रा मोहितो धर्मलिप्सया । स याति नरकं घोरं खादकैः सह लम्पटैः ॥ २॥ योsति नाम मधु नेपजेन्छया, सोऽपि याति लघु दुःखमुह्वणम् ।
किं न शासयति जीवितेया, नक्षितं ऊटिति जीवितं विषम् ॥ ३ ॥ श्रथ चतुर्विधं गोम दिषाजैरुकनेदात् । तस्य दोषा इमेसंसृजन्ति विविधाः शरीरिणो, यत्र सूझतनवो निरन्तरम् ।
दात नवनीतमङ्गिन, पापतो निरयमत्र सेविनाम् ॥ १ ॥ ऊर्ध्वमन्तर्मुहूर्तात्म्युर्बहवो यत्र जन्तवः । विवेकिनः कथंकारं नवनीतं तदद्यते ॥ २ ॥ ततो दिन नवनीतेऽन्तर्मुहूर्त्तात्परतः सूक्ष्माः सत्त्वा उत्पद्यन्ते इति श्लोकमूलार्थः । इमाश्चतस्रो विकृतयोऽनदया जो मनही इति विज्ञाय त्याज्याः विवेकिनिर्धर्मज्ञैश्च यतस्तासु निश्चयेन जीवास्तघर्णा | मध्वादिजातयो दृष्यगोचरा श्रस्मादृशां सामान्यजीवानां, न तु महाज्ञानिनां संमून्ति उत्पद्यन्ते । उक्तं च सम्म नवनीयम्मि उत्थए । उववति श्रता तवसा तत्थ जंतुणो ॥ १ ॥ मनिका - तेषां मद्यादीनां वर्ष इव वर्णो येषां ते तघर्णाः । अनन्ता निगोदरूपाः जन्तवः । श्रतोऽ१ नाशयति.
For Private & Personal Use Only
www.jainelibrary.org