________________
उपदेशप्रा.
सन.
॥४६॥
शुक्रशोणितसंजूतममेध्यं मांसमुच्यते । यस्मात्पुरीपसंजूतं तस्माविष्टो विवर्जयेत् ॥ १॥ न ग्राह्याणि न देयानि षड् वस्तूनि च परिश्तैः । अग्निर्मधु विषं शस्त्रं मद्यं मांसं तथैव च ॥२॥
तथा स्मार्ता थप्यूचुःन मांसलक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा जूतानां निवृत्तिस्तु महाफला ॥१॥ श्रस्य च यथा श्रुतं व्याख्यानमनईमेव । यस्मिन्ननुष्ठीयमाने दोपो नास्त्येव, तस्मान्निवृत्तिः महाफला र स्यात् , ( तर्हि ) शुनधर्मादेरपि निवृत्तिप्रसङ्गात् । तस्मादन्यथैवास्य श्लोकस्यार्थः । तथाहि-न मांसलक्षणे कृतेऽदोषोऽपि तु दोष एव । एवं मद्यमैथुनयोरपि । कथं नादोप इत्याह-यतः प्रवृत्तिरेपा जूतानां प्रवर्त्तन्ते लत्पद्यन्तेऽस्यामिति प्रवृत्तिरुत्पत्तिस्थानं नूतानां तत्रीवसंसक्तिहेतुरित्यर्थः । तथा मांसं नाप्यु-14 पायेनाचित्तं स्यात् । सर्वमन्यत उपायेन प्रासुकी नवत्येवं मांसं च न । अत एव, 'आमासु' इति गाथाया-| मुक्तं विपच्च० अग्निना संस्क्रियमाणेषु पलेषु निरन्तरं निगोदरूपा जीवास्तेषामुपपातः इति । तथा
श्रति यः कृमिकुखाकुलं, पूतिशोणितवसादिमिश्रितम् ।
तस्य किंचन सारमेयतः, शुधबुद्धिजिवीक्ष्यते परम् ॥ १॥ श्वथ मधु त्रिधा-माक्षिक कौतिकं त्रामरं चेति, एतत्रिधापि त्याज्यं । यतः__ मक्षिकामुखनिष्ठयूतं जन्तुलदादयोन्नवम् । कश्रमासाद्यते झाकं सुधीनिर्नरकावहम् ॥१॥
CAME5%A4AGRAR
॥४६॥
Jain Education International 2007
For Private & Personal use only
www.jainelibrary.org