SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. सन. ॥४६॥ शुक्रशोणितसंजूतममेध्यं मांसमुच्यते । यस्मात्पुरीपसंजूतं तस्माविष्टो विवर्जयेत् ॥ १॥ न ग्राह्याणि न देयानि षड् वस्तूनि च परिश्तैः । अग्निर्मधु विषं शस्त्रं मद्यं मांसं तथैव च ॥२॥ तथा स्मार्ता थप्यूचुःन मांसलक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा जूतानां निवृत्तिस्तु महाफला ॥१॥ श्रस्य च यथा श्रुतं व्याख्यानमनईमेव । यस्मिन्ननुष्ठीयमाने दोपो नास्त्येव, तस्मान्निवृत्तिः महाफला र स्यात् , ( तर्हि ) शुनधर्मादेरपि निवृत्तिप्रसङ्गात् । तस्मादन्यथैवास्य श्लोकस्यार्थः । तथाहि-न मांसलक्षणे कृतेऽदोषोऽपि तु दोष एव । एवं मद्यमैथुनयोरपि । कथं नादोप इत्याह-यतः प्रवृत्तिरेपा जूतानां प्रवर्त्तन्ते लत्पद्यन्तेऽस्यामिति प्रवृत्तिरुत्पत्तिस्थानं नूतानां तत्रीवसंसक्तिहेतुरित्यर्थः । तथा मांसं नाप्यु-14 पायेनाचित्तं स्यात् । सर्वमन्यत उपायेन प्रासुकी नवत्येवं मांसं च न । अत एव, 'आमासु' इति गाथाया-| मुक्तं विपच्च० अग्निना संस्क्रियमाणेषु पलेषु निरन्तरं निगोदरूपा जीवास्तेषामुपपातः इति । तथा श्रति यः कृमिकुखाकुलं, पूतिशोणितवसादिमिश्रितम् । तस्य किंचन सारमेयतः, शुधबुद्धिजिवीक्ष्यते परम् ॥ १॥ श्वथ मधु त्रिधा-माक्षिक कौतिकं त्रामरं चेति, एतत्रिधापि त्याज्यं । यतः__ मक्षिकामुखनिष्ठयूतं जन्तुलदादयोन्नवम् । कश्रमासाद्यते झाकं सुधीनिर्नरकावहम् ॥१॥ CAME5%A4AGRAR ॥४६॥ Jain Education International 2007 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy