SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ॐॐॐ*5*454 | तथा चैकदा कृष्णेन प्रणां पृष्टं-'स्वामिन् ! मन्नगर्या विनाशः कदा(कुतो)नावी ? । प्रनुरुवाच'मदिरातः' । तच्छ्रुत्वा कृष्णः पुरीमध्याघारुणी निरकासयत् । अन्यदा साम्बप्रद्युम्नौ वने दूरं गतौ । तत्र मदिरामपश्यतां, पपतुश्च । ततो मदविकलौ वैपायनं तापसं बबन्धतुः, स च त्वत्पुरस्य यदूनां च दाहको / जवेयमिति' निदानमकरोत् । तदाकर्य रामकृष्णावेत्य प्रणेमतुः । तदा स मुनिः प्राह–'युवान्यां विना सर्वान् हनिष्यामि' । ततः स मृत्वाऽग्निकुमारोऽजूत् । रोपात्तत्पुरवाहायागात् । तदा घादश वर्षाणि । सोका श्राचाम्सानि कुर्वन्ति । तेन पराजवितुमक्ष्मः । एकदा पर्वदिने उखं प्राप्य तत्पुरमज्वालयत् । कृष्णरामौ निर्गतौ । रोहिणीदेवकीवसुदेवाश्च नगरमतोध्या मृत्वा स्वर्गताः। | श्रूयते किल साम्बेन मद्यादन्धं विष्णुना । इतं वृष्णीकुलं सर्व प्लोषिता च पुरी पितुः ॥१॥ मद्यत्यागं अंबागणियाश्रावकवत्कार्यमिति मांसं त्रेधा उच्यते जखचरस्थलचरखेचरजन्तूनवजेदात् चर्मरुधिरमांसजेदाधा । एतदप्यतिकुष्टं । यदाहुःश्रामासु अ पक्कासु अ विपञ्चमाणासु मंसपेसिसु । सययं चिय उववाढ जणि श्रणिगोअजीवाणं ॥१॥ योगशास्त्रेऽपि| सद्यः संमूर्चितानन्तजन्तुसन्तानदूषितम् । नरकाध्वनि पाश्रेयं कोऽश्नीयात् पिशितं सुधीः ॥१॥ I सद्यो जन्तुविवेशनकाल एव संमूर्निता उत्पन्ना अनन्ता निगोदरूपा ये जन्तवस्तेषां संतानं-पुनः पुनर्जवनं तेन दूषितमिति तवृत्तौ । तथा लौकिकशास्त्रेऽपि ___JainEducation International 2010I.K www.jainelibrary.org. For Private & Personal Use Only
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy