SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ उपदेशपा ॥४५॥ सर्वशाकनियमः । एकाशनं सर्वदा तपःपारणोत्तरपारणे विना । दिवा ब्रह्मचारी । सर्वपर्वस्वब्रह्मसचित्त-18 स्तंच. विकृतिवर्जकः । इत्यादिसर्वनियमपरः स जोगोपनोगेषु निःस्पृहोऽपि राजधर्मादिपारवश्यादेव परिमितमेव निष्पापजोगोपनोगादिकमनुबलूव । पञ्चदशकर्मादानेन्यः समागलदायपदनिषेधकस्तस्य पट्टकान् पाटयामासेति । एवं जोगोपनोगेषु विरक्तः परमाईतः । निःस्पृहः परजव्येषु सप्तमं ब्रतमग्रहीत् ॥१॥ ॥ इत्युपदेशप्रासादेऽष्टमस्तम्ने चतुर्दशोत्तरशततमं व्याख्यानम् ॥ ११ ॥ ॥अथ पञ्चदशोत्तरशततमं व्याख्यानम् ११५ ॥ अथैतदूतं पाविंशत्यनक्ष्यप्रत्याख्यानेन ग्राह्यमित्यादौ चतुर्महाविकृतिस्वरूपमाहमद्यं विधा समादिष्टं मांसं त्रिविधमुच्यते । दौड त्रिधापि त्याज्यं च यदाएं स्याच्चतुर्विधम् ॥ १॥ इमा विकृतयोऽजदया ज्ञात्वा त्याज्या विवेकिनिः । उत्पद्यन्ते ध्रुवं जीवा तपर्णा दृष्ट्यगोचराः॥२॥ मद्यं मदिरा, तच्च पेधा-काष्ठोन्नवं पिष्टोन्नवं च । मद्यस्य प्रश्रमं ग्रहणं महानर्थहेतुत्वात् । यदादुः मझा बुग्गश्मूलं हिरिसिरिमश्धम्मनासकरं । तथाबालिकां युवतिं वृक्षां ब्राह्मणी श्वपचीमपि । नुते परस्त्रियं सद्यो मद्योन्मादकदर्थितः॥१॥ ॥४५॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy