________________
SANSAR
|जसलेदादिना नीलीकुन्थ्वादिविराधना नूयसी । तत एव तानि पाप नीरवो रात्रौ न व्यापारयन्ति । येऽपि व्यापारयन्ति, तेऽपि सम्यग्दिवा संशोध्यैव । प्रत्येकस चित्तेऽप्येकस्मिन् पत्रफलादावसत्यजीववि-2 राधनासंभवः । यतः श्रीआचाराङ्गेऽध्ययन ? उदेश २ वृत्तौ वादरेष्वेकेन्श्येिषु यत्रैकः पर्याप्त स्तत्राऽस-18 येया अपर्याप्ता उत्पद्यन्ते । सूनेषु यत्रकोऽपर्याप्तस्तत्र नियमादसङ्ख्येयाः पर्याप्ताः स्युः । तथा प्रज्ञापना-1 यामप्युक्तं वनस्पती तु यत्रैको वादरपर्याप्तस्तन्निश्रया नियमात्प्रत्येकतरवः सङ्ख्येया असङ्ख्येया वा स्युः ।। | साधारणास्तु नियमादनन्ता उत्पद्यन्ते । एवमेकस्मिन्नपि पत्रादावसङ्ख्यजीवाः सन्ति, तदाश्रितजलनी-18 दास्यादिसंभवे त्वनन्ता अपि इन्यन्ते । अतस्तन्नियमः कार्यः ५ । वस्त्रं-पञ्चाङ्गादिपः, धौतिकपातिक
रात्रिवस्त्रादिषे न गण्यते ६ । कुसुमानि शिरःउदेपाद्यर्हाणि, तन्नियमेऽपि देवपूजायां कइपन्ते ।। वाहनं-रअपोष्टिकसुखासनादिः । शयन-खट्वादि ए । विलेपनं नोगार्थ चन्दनजवाधिचूत्राश्रर्क-18 जादि, तन्नियमेऽपि देवपूजादौ तिखकहस्तकंकणधूपनादि कहपते १० । ब्रह्म दिवा रात्रौ वा पत्न्याद्या
श्रित्य ११ । दिक्परिमाणं, अस्याओं दिग्वते लेखिष्ये १२। स्नानं तैलाच्यङ्गादिपूर्वकं १३ । नक्तं-रन्धित-10 जधान्यं सुखड्यादिकं सर्वं त्रिचतुःसेरादिकमिति, खमबुजादिग्रहणे बहवोऽपि सेराः स्युः १४ । इति चतुर्दश ||
नियमा येन प्राक् स्वीकृताः स्युस्तेन प्रत्यहं संक्षेप्या, यथाशक्त्यन्ये च ग्राह्याः, प्रत्यूष व्यक्तनामग्राहेण । प्रतिदिनं नियम्याः, रात्रौ ते संदेप्या यथाई । एतन्नियमविषये कुमारनृपस्य ज्ञातं-सप्तमव्रते स नृपः सचित्तमेकनागवतीपत्ररूपं दिवाष्टबिटकानि रात्रौ चतुर्विधाहारनिषेधः । वर्षासु घृतकविकृतिः । शाहख
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org