________________
उपदेशपा.
॥४३॥
सचित्त १ दव विगइ ३ वाहन ४ तंबोल ५ वत्थ ६ कुसुमेसु ।
स्तंज. वाहन ७ सयण ए विलेवण १० बज ११ दिसि १५ एहाण १३ जत्तेसु १४ ॥१॥ यत्सजीवं तत्सचित्तं । पूर्वाचार्यकृतगाथानिः पिष्टस्य सचित्तत्वमित्यं ज्ञेयं । यतःपणदिण मिस्सो खुट्टो अचालिले सावणे न लद्दवए। चउ श्रासोए कत्तिय मिगसिर पोसे श्रतिन्नि दिणा ॥१॥ पण पहर माह फग्गुण पहा चत्तारि चित्त वेसाहे । जिघासाढे तिपहर तेण परं होइ अचित्तो ॥३॥
चालितस्तु मुहूर्ताव॑मचित्तः, अचित्ती जवनानन्तरं विनशनकाखस्तु ग्रन्थे न दृश्यते, परं वर्णादिना विपरीत ईलिकादिपतनं यावत् कहपते । श्रथ नीरस्य सचित्ताचित्तत्वमित्यं-अपक्कं जलं तु || सर्वदा जीवात्मकं, सर्वथा तत्त्यक्तुमशक्तौ घटेकादिना मानं कार्य । पक्वजलं तु श्यत्कालमचित्तं स्यात् ।। यत उक्तम्उसीणोदगं तिदमुक्कालियं फासुश्रजलं जश्कप्प।नवरि गिलाणाइकए पहर तिगोवरि धरियवं ॥१॥ 12 गणा परिसुध होश सचित्तं मुद्दत्त मनति । पन्छा तिमुहुत्त जखं फासुझं जणियं जिणंदेहिं ॥५॥ प्रासुककरणे कृते षड्घटिकानन्तरं सचित्तं स्यादिति रत्नसंचयग्रन्थे ।
॥४३॥ जायइ सचित्तफासे गिम्हासु पंच पहर पंचसुवरि । चल पहरुवरि सिसिरे वासासु जलं तिपहरुवरि ॥१॥
जायते तस्य जलस्य सचित्तता प्रासुकोदकस्य वा ग्खानाद्यर्थ धृतस्य ग्रीष्मे प्रहरपञ्चकस्योपरि कास-3 स्यातिरूक्षत्वाञ्चिरेणैव जीवोत्पत्तिः स्यात् । तथा शिशिरे शीतकालस्य निग्धत्वात्प्रहरचतुष्टयादूर्व
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org