________________
Jain Education International 2010
गतसंशयो महानन्दः स्वगृहमेत्य मातापित्रोः स्वरूपं प्रोक्तं । ततस्तौ प्रव्रज्य स्वर्गे गतौ । महानन्दस्तौ सोदरौ धर्मयुक्तौ विधाय समये दीक्षामादाय माहेन्द्रसुरः समभूत् । ततश्च्युतश्च सेत्स्यति । इति दिग्विर तिव्रतं दिशां बहुसंक्षेपविधेः प्रपद्य जोः ! ।
विधुरेऽपि विधाय विरत्यं, प्रतिपास्यं धनदत्तपुत्रवत् ॥ १ ॥ ॥ इत्युपदेशप्रासादेऽष्टमस्तम्ने त्रयोदशोत्तरशततमं व्याख्यानम् ॥ ११३ ॥
॥ अथ चतुर्दशोत्तरशततमं व्याख्यानम् ११४ ॥ जोगोपोगाख्यं द्वितीयं गुणत्रतं प्रस्तूयते -
सकृत्सेवोचितो लोगो योsन्नकुसुमादिकः । मुदुः सेवोचितस्तूपनोगः स्वर्णाङ्गनादिकः ॥ १ ॥ इदं तं द्विविधं जगतः कर्मतश्च । तत्र जोगो द्विविधः यदेकवारमेवान्तर्वा जुज्यतेऽसौ जोग आहारपुष्पादिकः । यच्च पौनःपुन्येन वहिव नुज्यते कनककामिन्यादिकः स उपभोग इत्यर्थः । श्रथेदं व्रतं नोक्तुं योग्येषु परिमाणकरणेन जवति इत्याह
वक्त्या जोगोपभोगयोः । जोगोपभोगमानं तत्स्याद्वितीयं गुणव्रतम् ॥ २ ॥ गोगा परिमितास्तेषु परिमाणं इयत्तामात्रं इति श्रावकेण कार्य । मुख्यत उत्सर्गतश्चचित्तनोजिना जाव्यं । तदशक्तौ सचित्तादिपरिमाणं । यतः -
For Private & Personal Use Only
++ 644.6
www.jainelibrary.org